________________
सोलविरचिता
सर्वाधिपत्यविषयी स खलु प्रबन्धः स्याद्यस्य साधुजनचेतसि पट्टबन्धः ॥ दैवे "देहवतामशेषैः
सपिण्ड्य पुण्यपरमाणुभिरेष सृष्टः । तेनास्य नूनमनिशं सकलोऽपि काल
स्तेषां हितानि परिचिन्तयतः प्रयाति ॥ यद्यप्यसौ विशति दुर्जनतन्तुरन्त
सूत्रं सुतीक्ष्णवदनोऽतिदृढस्तथापि । शुद्धादलब्धविवरो विनिवर्त्य वक्त्र
मुत्प्रेरितोऽप्यपसरिष्यति काव्यरत्नात् ॥ लक्ष्मीभुजो भुवि सभापतयः क्क नाम
सन्तीह सम्प्रति गुणेष्वनुरागवन्तः । ये हि प्रलीनखलरोलभराः सुखेन
शृण्वन्ति संसदि कवीन्द्रसुभाषितानि || श्रीविक्रमो नृपतिरत्र पतिः सभाना
मासीत्स कोऽप्यसदृशः कविमित्रनामा | यो वार्थमात्रमुदितः कृतिनां गृहेषु
दत्वा चकार करटीन्दुघटान्धकारम् ॥ हाले गते गुणिनि शोकभराद्वभूवु
रुच्छन्नवाङ्मयजडाः कृतिनस्तथाऽमी । यत्तस्य नाम नृपतेरनिशं स्मरन्तो
हेत्यक्षरं प्रथममेव परं विदन्ति ॥ श्रीहर्ष इत्यवनिवर्तिषु पार्थिवेषु
नाम्नैव केवलमजायत वस्तुतस्तु । गीर्हर्ष एष निजसंसदि येन राज्ञा
सम्पूजितः कनककोटिशतेन बाणः ॥ सृष्टं तत्र युवराज नरेश्वरेण यहुष्करं किमपि येन गिरः श्रियश्च ।
प्रत्यायनं स्फुटमकारि निजे कवीन्द्र
•