________________
tu
उदयसुन्दरी कथा । मेकासने समुपवेशयताभिनन्दम् ॥ देव्या"वलधामनि हंसपृष्ठे
लीलायितं चरणयोतियेन यस्याः। सा किं रमामिषनिषण्णविलोचनेषु
चिल्लाविपेषु .... 'दं करोति ॥ योऽप्यस्ति लोकतिलकः क्षितिपेषु कश्चि
देकः कृती स्वयमसावनुपासितोऽपि । निर्मथ्य पत्ररथनाथ इव द्विजिह्वान्
क्षिप्त्वामृतं नभसि नेष्यति काव्यकुम्भम् ॥ ये नाम केचिदमुना कवितारसेन
व्यासादयः कृतधियो भुवनेषु सिद्धाः । तेषामुपासितपदाः कवयः किमन्य___ दासादयन्ति परमत्र सुवर्णसिद्धिम् ॥ बाणस्य हर्षचरिते निशितामुदीक्ष्य
शक्तिं न केऽत्र कवितास्त्रमदं त्यजन्ति । मान्द्यं न कस्य च कवेरिह कालिदास
वाचां रसेन रसितस्य भवत्यधृष्यम् ॥ मूढेन पश्यत मया नु यशःकृतेऽद्य
क्षोदेष्वनीश्वरमहो सृजता प्रबन्धम् । रत्नं निकामदृढरोहणशैलमग्न
मुद्धमेष स मृणालनलो गृहीतः ॥ तदिममतादृग्गुणमपि यः किल भुवनैकबन्धुरमलात्मा । सुकृती स खलु कविस्तं संगृह्यतया साधुरादत्ताम् ॥ सा जयति भणितिरहो रसवक्रा कुश्चिकेव या सर्वम् ।
उद्घाटयति कवीनां रसनासारस्वतं कोशम् ॥ पूर्वमिह मर्त्यलोके सकलभूवलयभूषणीभूतभवनमणिकिरणकुण्डलायां वलभीतिप्रसिद्धनामरम्यायामसीमगुणभाजि राजधान्यामनन्तनमितसामन्तमस्तकाभरणमणिहंसकोपसेव्यमानचरणशतपत्रः प्रथितपृथुकीर्तिकल्लोलिनीकलापवलयोपगूढसप्तार्णवो मानविनयनशफरसम्पातमीनध्वजस्तेजसो राशिरासीदवनीश्वरः शिलादित्यो नाम ।