________________
६ शशी
ययकलसपंडुरं) गोक्षीर-धेनुदुग्धं, फेनं प्रसिद्ध दकरजांसि-जलकणाः रजतकलशो-रूप्यघटः तद्वत् पाण्डुरंउज्ज्वलं, पुनः किंवि०१-(सुभं) शुभं-सौम्य, पुनः किंवि०१-(हिअयनयणकंतं) अत्र लोकानां इति शेषः, ततश्च लोकानां हृदयनयनयोः कान्तं-वल्लभं, पुनः किंवि०१-(पडिपुण्णं )प्रतिपूर्ण-पूर्णमासीसत्कं, पुनः किंवि.? (तिमिरनिकरत्ति) तिमिराणां-अन्धकाराणां निकरेण-समूहेन (घणगुहिरत्ति) घना-निबिडा गम्भीरा ये वनगहरादयस्तेषां (वितिमिरकर) अन्धकारांभावकर, वनगह्वरस्थितान्धकारनाशकं इत्यर्थः, यदुक्तं-विरम तिमिर ! साहसादमुष्मा-द्यदि रविरस्तमितःवतस्ततः किम् । कलयसि न पुरो महोमहोर्मिस्फुटतरकैरविता
न्तरिक्षमिन्दुम् ॥१॥' पुनः किंवि०१-(पमाणपक्खंतत्ति) प्रमाणपक्षी-वर्षमासादिमानकारिणी यौ पक्षी-शुलालकृष्णपक्षी तयोः अन्तः-मध्ये पूर्णिमायां इत्यर्थः तत्र (रायलेह) राजन्त्यः-शोभमानाः,लेखा:-कला यस्य |
सं तथा तं, पुनः किंवि०१-(कुमुअवणविवोहगं) कुमुदवनानां-चन्द्रविकाशिकमलवनानां विबोधक-विकाशकं, यतः-'दिनकरतापव्यापप्रपन्नमूछ नि कुमुदगहनानि । उत्तस्थुरमृतदीधितिकान्तिसुधासेकतस्त्वरितम् ॥१॥' पुनः किंवि०?-(निसासोहगं) निशाशोभकं-रात्रिशोभाकारकं, पुनः किंवि०१-(सुपरिमट्ठदप्पण तलोवमं) सुपरिमृष्टं-सम्यक्प्रकारेण रक्षादिना उज्ज्वलितं यत् दर्पणतलं तेन उपमा यस्य स तथा तं, पुनः किंवि०?-(हंसपडुवन्नं) हंसवत् पटुवर्ण-उज्ज्वलवर्ण इत्यर्थः, पुनः किंवि०१-(जोइसमुहमंडगं) ज्योतिषां मुखमण्डकं, पुनः किंवि०१-(तमरिपुं) अन्धकारवैरिणं, पुनः किंवि० ?-(मयणसरापूरगं) मदनस्य-कामस्य ।
89828030
Jain Education
l
a
For Private & Personel Use Only
B
w w.jainelibrary.org