Book Title: Subodhikakhya vruttiyutama
Author(s): Vinayvijay,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
२
कल्प.सबो- ग्रहं वाच्याः, समग्रस्य च सूत्रस्य अयं भाव:-यावत्योऽन्नस्य पानकस्य वा दत्तयो रक्षिता भवन्ति तावत्य एव संखडीवर्जव्या०९ तस्य कल्पन्ते, न तु परस्परं समावेशं कर्तुं कल्पते, न च दत्तिभ्योऽतिरिक्तं ग्रहीतुं कल्पते, (कप्पइ से | नविधिः
तद्दिवसं तेणेव भत्तट्टेणं पज्जोसवित्तए) कल्पते तस्य तस्मिन् दिने तेनैव भोजनेन अवस्थातुं (नो से कप्पड़ सू. २७ ॥१८॥
दुच्चंपि गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा) न तस्य कल्पते द्वितीयवारं गृहस्थगृहे भक्तार्थ वा पानार्थ वा निष्क्रमितुं वा प्रवेष्टुं वा ॥ (२६)॥
(वासावासं पज्जोसवियाणं) चतुर्मासकं स्थितानां (नो कप्पइ निग्गंथाण वा निग्गंथीण वा) नो कल्पते साधूनां साध्वीनां वा (जाव उवस्सयाओ सत्तघरंतरं संखडि संनियदृचारिस्स इत्तए) यावद् उपाश्रयादारभ्य सप्तगृहमध्ये संस्कृतिः-ओदनपाकः तां गन्तुं साधोन कल्पते, भिक्षार्थं तत्र न गच्छेदित्यर्थः, एतावता शय्यातरगृहं अन्यानि च षड् गृहाणि वर्जयेदिति, तेषां आसन्नत्वेन साधुगुणानुरागितया उद्गमादिदोषसम्भवात्, कीदृशानां साधूनां ?-सन्निवृत्तचारिणां-'सन्निय'त्ति निषिद्धगृहेभ्यः सन्निवृत्ताः सन्तः चरन्तीति तथा तेषां, निषिद्धगृहेभ्योऽन्यत्र भ्रमतामिति भावः, अत्र बहुत्वे एकत्वं, भिक्षार्थं गन्तुं, बहवस्त्वेवं व्याचक्षते-सप्तगृहान्तरे सङ्कडिं-जनसङ्खलजेमनवारालक्षणां गन्तुं न कल्पते, अत्रार्थे सूत्रकृत् मतान्तरा- ॥१८॥
ण्याह-(एगे पुण एवमाहंसु नो कप्पइ जाव उबस्सयाओ परेणं संखडिं संनियदृचारिस्स इत्तए) एके पुनः Kएवं कथयन्ति-नो कल्पते उपाश्रयादारभ्य परतः सप्तगृहमध्ये जेमनवारायां सन्निवृत्तचारिणां भिक्षार्थ गन्तुं।
in Education
on
For Private Personel Use Only
ane brary.org

Page Navigation
1 ... 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412