Book Title: Subodhikakhya vruttiyutama
Author(s): Vinayvijay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 388
________________ ee कल्प.सुषो-18 बिन्दुयुतेन तथा सस्लेहेन-ईषदुदकयुक्तेन कायेन अशनादिकं ४ आहारयितुम् ॥(४२)॥ (से किमाहु भंते!) तत् आकराव्या०९ कुतः पूज्या इति पृष्टे गुरुराह-(सत्त सिणेहाययणा पण्णत्ता) सप्त लेहायतनानि-जलावस्थानस्थानानि प्रज्ञप्तानि दावभोजन जिनैः येषु चिरेण ·जलं शुष्यति (तंजहा) तद्यथा-(पाणी १ पाणिलेहा २ नहा ३ नहसिहा ४ भमुहा ५ ॥१८४॥ सप्तस्नेहाअहरोहा ६ उत्तरोहा७) पाणी-हस्तौ१ पाणिरेखा-आयूरेखादयः, तासु हि चिरं जलं तिष्ठति२ नखा अखण्डाः३ यतनानि नखशिखा:-तदग्रभागाः ४ भमूहा-भ्रूनॆत्रोरोमाणि ५ अहरुडा-दाढिका ६ उत्तरुट्ठा-श्मश्रूणि ७(अह पुण सू.४२-४३ एवं जाणिज्जा विगओदए मे काए छिन्नसिणेहे, एवं से कप्पइ असणं वा ४ आहारित्तए) अथ पुनः एवं जानीयात्-विन्दुरहितःमम देहः सर्वथा निर्जलोऽभूत् तदा तस्य साधो कल्पते अशनादिकं ४ आहारयितुं॥(४३)।। ' (वासावासं पज्जोसवियाणं) चतुर्मासकं स्थितानां (इह खलु निग्गंधाण वा निग्गंधीण वा) अत्र खलु साधूनां साध्वीनां च (इमाई अट्ट सुहुमाई जाई छउमत्थेणं निग्गंथेण वा निग्गंथीए वा) इमानि अष्टौ8 सूक्ष्माणि यानि छमस्थेन साधुना साध्व्या च ( अभिक्खणं अभिक्खणं जाणियवाई) वारं वारं यत्रावस्थानादि करोति तत्र तत्र ज्ञातव्यानि सूत्रोपदेशेन (पासिअबाई) चक्षुषा द्रष्टव्यानि (पडिलेहिअबाई भवंति) ज्ञात्वा दृष्ट्वा च प्रतिलेखितव्यानि-परिहर्त्तव्यतया विचारणीयानि सन्ति, (तंजहा) तद्यथा-(पाणसुहमं १ ॥१८४॥ पणगसुहुमं २ बीअसुहुम ३ हरियसुहमं ४ पुष्फसुहुमं ५ अंडसुहम ६ लेणसुहुमं ७ सिणेहसुहुमं८) सूक्ष्माः प्राणा:-कुन्थ्वादयः द्वीन्द्रियादयः १ सूक्ष्मः पनका-फुल्लिः २ सूक्ष्माणि बीजानि ३ सूक्ष्माणि हरितानि ४२८ Jain EducationlddAA For Private & Personal Use Only AN.jainelibrary.org

Loading...

Page Navigation
1 ... 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412