Book Title: Subodhikakhya vruttiyutama
Author(s): Vinayvijay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 410
________________ प्रशस्तिः व्या०९ ॥१९५॥ वाचकेन्द्रः, सत्कीर्तिकीर्तिविजयाभिधवाचकश्च ॥८॥ सौभाग्यं यस्य भाग्यं कलयितुममलं कक्षमा सक्षमस्य, नो चित्रं यच्चरित्रं जगति जनमनः कस्य चित्रीयते स्म । चक्राणा मूर्खमुख्यानपि विवुधमणीन् हस्तसिद्धिर्यदीया, चिन्तारत्नेन भेदं शिथिलयति सदा यस्य पादप्रसादः॥९॥ आबाल्यादपि यः प्रसिद्धमहिमा वैरङ्गिकग्रामणी, प्रष्ठः शाब्दिकपतिषु प्रतिभटैर्जय्यो न यस्तार्किकैः । सिद्धान्तोदधिमन्दरः कविकलाकौशल्यकीर्त्यद्भवः, शश्वत्सर्वपरोपकाररसिकः संवेगवारांनिधिः ॥१०॥विचाररत्नाकरनामधेयप्रश्नोत्तराद्यद्भुतशास्त्र. वेधाः । अनेकशास्त्रार्णवशोधकश्च, यः सर्वदैवाभवदप्रमत्तः॥११॥ तस्य स्फुरदुरुकीतर्वाचकवरकीर्तिविज| यपूज्यस्य । विनयविजयो विनेयः सुबोधिकां व्यरचयत्कल्पे ॥१२॥ चतुर्भिः कलापकम् ॥ समशोधयंस्तथैनां पण्डितसंविग्नसहृदयवतंसाः। श्रीविमलहर्षवाचकवंशे मुक्तामणिसमानाः ॥ १३ ॥ धिषणानिर्जितधिषणाः सर्वत्र प्रसृत(कान्त)कीर्तिकर्पूराः। श्रीभावविजयवाचककोटीराः शास्त्रवसुनिकषाः॥१४॥ युग्मम् ॥ रसनि| धिरसशशिवर्षे (१६९६) ज्येष्ठे मासे समुज्वले पक्षे । गुरुपुष्ये यत्नोऽयं सफलो जज्ञे द्वितीयायाम् ॥ १५॥ श्रीरामविजयपण्डितशिष्यश्रीविजयविवुधमुख्यानाम् । अभ्यर्थनापि हेतुर्विज्ञेयोऽस्याः कृतौ विवृतेः॥१६॥ यावद्धात्रीमृगाक्षी धरणिधरभरश्रीफलैः पूर्णगर्भ, चञ्चवक्षौघदर्भ निषधगिरिमहाकुङ्कुमामत्रचित्रम् । जम्बूद्वीपाभिधानं हिमगिरिरजतं मङ्गलस्थालमेतद्धत्ते तावत् सुबोधा विवुधपरिचिता नन्दतात् कल्पवृत्तिः ॥१७॥ यावद्व्योमतरङ्गिणी जलमिलत्कल्लोलमालाकुला, दिग्दन्तावलकीर्णपुष्करकणासेकप्रणष्टश्रमम् । ज्योतिश्चक्रम २१ ॥१९५॥ Jain Education Interior For Private & Personel Use Only Mainelibrary.org

Loading...

Page Navigation
1 ... 408 409 410 411 412