Book Title: Subodhikakhya vruttiyutama
Author(s): Vinayvijay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 409
________________ Jain Education ॥ अथ प्रशस्तिः- आसीद्वीरजिनेन्द्र पट्टपदवी कल्पद्रुमः कामदः, सौरभ्योपहृतप्रबुद्धमधुपः श्रीहीर सूरी श्वरः । शास्त्रोत्कर्षमनोरमस्फुरदुरुच्छायः फलप्रापकश्चञ्चन्मूलगुणः सदाऽतिसुमनाः श्रीमान् मरुत्पूजितः ॥ १ ॥ यो जीवाभयदानडिण्डिममिषात् स्वीयं यशोडिण्डिमं, पण्मासान् प्रतिवर्षमुग्रमखिले भूमण्डलेऽवीवदत् । भेजे धार्मिकतामधर्मरसिको म्लेच्छाग्रिमोऽकब्बरः, श्रुत्वा यद्वदनादना विलमतिर्धर्मोपदेशं शुभम् ॥ २ ॥ तत्प होन्नत पूर्वपर्वतशिरः स्फूर्त्तिक्रियाहर्मणिः, सूरिः श्रीविजयादिसेनसुगुरुर्भव्येष्टचिन्तामणिः । शुभ्रैर्यस्य गुणैरिवानघ (गुणैर्गुणैरिव) घनैरावेष्टितः शोभते, भूगोलः किल यस्य कीर्तिसुदृशः क्रीडाकृते कन्दुकः ॥ ३ ॥ | येनाकब्बरपर्षदि प्रतिभटान्निर्जित्य वाग्वैभवैः, शौर्याश्चर्यकृता वृत्ता परिवृता लक्ष्म्या जयश्रीकनी । चित्रं मित्र ! किमत्र मित्रमहसस्तेनास्य वृद्धा सती, कीर्त्तिः पत्यपमानशङ्कितमना याता दिगन्तानितः ॥ ४ ॥ विजयतिलकसूरिभूरिसूरिप्रशस्यः, समजनि मुनिनेता तस्य पट्टेऽच्छ चेताः । हरहसित हिमानी हंसहा रोज्वलश्रीत्रिजगति वरिवर्ति स्फूर्त्तियुग यस्य कीर्त्तिः ॥ ५ ॥ तत्पट्टे जयति क्षितीश्वरततिस्तुत्यांहिपङ्केरुहः, सूरिर्दूरितदुःखवृन्दविजयानन्दः क्षमाभृद्विभुः । यो गौरैर्गुरुभिर्गुणैर्गणिवरं श्रीगौतमं स्पर्द्धते, लब्धीनामुदधिर्दधीयितयशाः शास्त्राधिपारं गतः ||६|| यच्चारित्रमखिन्न किन्नर गणैर्जेगीयमानं जगज्जाग्रजन्मजराविपत्तिहरणं श्रुत्वा जयन्तीपितुः । वाञ्छापूर्त्तिमियति युग्ममथ तल्लेभे सहस्रं स्पृहावैयग्र्यं गुणरागिणोऽग्रिमगुणग्रामाभिरामात्मनः ॥ ७ ॥ किञ्च - श्रीहीरसरिसुगुरोः प्रवरौ विनेयौ जातौ शुभौ सुरगुरोरिव पुष्पदन्तौ । श्रीसोमसोमविजयाभिध ional For Private & Personal Use Only प्रशस्तिः ५ १४ www.jainelibrary.org

Loading...

Page Navigation
1 ... 407 408 409 410 411 412