Book Title: Subodhikakhya vruttiyutama
Author(s): Vinayvijay,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
कल्प.सबो- व्या०९
॥१९४॥
एवमाख्याति-कथयति (एवं भासह) एवं भाषते वाग्योगेन (एवं पण्णवेइ ) एवं प्रज्ञापयति फलकथनेन श्रीवीरो( एवं परुवेइ ) एवं प्ररूपयति, दर्पणे इव श्रोतृहृदये सङ्कमयति (पज्जोसवणाकप्पो नाम अज्झयणं) पर्युष- क्तता णाकल्पो नाम अध्ययनं (सअटुं) अर्थेन-प्रयोजनेन सहितं, न तु निष्प्रयोजनं (सहेउअं) सहेतुकं, हेतवो निमित्तानि, यथा गुरुन् पृष्ट्वा सर्व कर्त्तव्यं, तत् केन हेतुना?, यतः आचार्याः प्रत्यपायं जानन्तीत्यादयो हेतवस्तैः सहितं (सकारणं) कारणं-अपवादो यथा 'अंतराऽविय से कप्पईत्यादिस्तेन सहितं (ससुत्तं) सूत्रसहितं (सअत्थं) अर्थसहितं (सउभयं) उभयसहितं च (सवागरणं) व्याकरणं-पृष्टार्थकथनं तेन सहित सव्याकरणं ( भुजो भुज्जो उवदंसेइत्ति बेमि) भूयो भूय उपदर्शयति, इत्यहं ब्रवीमीति श्रीभद्रबाहुखामी॥ खशिष्यान् प्रतीदमुवाचेति ।। (६४)॥ (इति पज्जोसवणाकप्पो दसासुअक्खंधस्स अट्टममज्झयणं समत्तं) इति श्रीपर्युषणाकल्पो नाम दशाश्रुतस्कन्धस्याष्टममध्ययनं समर्थितम् ॥ RPAasmanandsastrasesaseaseantarashatarrasseasesaseasewartanas
इति जगद्गुरुभट्टारकश्रीहीरविजयसूरीश्वरशिष्यरत्नमहोपाध्यायश्रीकीर्तिविजयगणिशिष्योपाध्यायश्रीविनयविजयगणिविरचितायां श्रीकल्पमूत्रसुबोधिकायां सामाचारीव्याख्यानं सम्पूर्णम् ॥
॥१९॥ समाप्तश्चायं सामाचारीव्याख्याननामा तृतीयोऽधिकारः॥ asasen ReserserStastaRSZARVASEROSENERSEKSIASUSP
बेमि ) भूयासहितं च (सूवागरण पईत्यादिस्तेन सहितत्यादयो हेत
VERSEASEAsal
peRces
Jain Education
a l
For Private & Personel Use Only
htos.jainelibrary.org

Page Navigation
1 ... 406 407 408 409 410 411 412