Book Title: Subodhikakhya vruttiyutama
Author(s): Vinayvijay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 406
________________ कल्प. सुबो व्या० ९ ॥१९३॥ Jain Education सन्तः कदाचिन्मूच्छेयुः प्रपतेयुर्वा ( तमेव दिसं वा अणुदिसं वा समणा भगवंतो पडिजागरंति ) ततः तस्यामेव दिशि अनुदिशि वा उपाश्रयस्थाः श्रमणाः भगवन्तः सारां कुर्वन्ति - गवेषयन्ति, अकथयित्वा गतांस्तु कुत्र गवेषयन्ति ? ॥ ( ६१ ) | ( वासावासं पज्जोसवियाणं ) चतुर्मासकं स्थितानां (कप्पड़ निग्गंथाण वा निग्गंधीण वा ) कल्पते साधूनां साध्वीनां च ( जाव चत्तारि पंच जोयणाई गंतुं पडिनियत्तए ) वर्षाकल्पौषधवैद्यार्थी ग्लानसाराकरणार्थं वा यावच्चत्वारि पञ्च योजनानि गत्वा प्रतिनिवर्त्तितुं कल्पते, न तु तत्र स्थातुं कल्पते, स्वस्थानं प्राप्तुमक्षमश्चेत्तदा ( अंतरावि से कप्पड़ वत्थए, नो से कप्पड़ तं स्यणिं तत्थेव उवायणावित्तए) तस्यान्तराऽपि वस्तुं कल्पते, न पुनस्तत्रैव, एवं हि वीर्याचाराराधनं स्यादिति, यत्र दिने वर्षाकल्पादि लब्धं तद्दिनरात्रिं तत्रैव तस्य नातिक्रमयितुं कल्पते, कार्ये जाते सद्य एव बहिर्निर्गत्य तिष्ठेदिति भावः ॥ (६२) ॥ ( इच्चेयं संवच्छरिअं थेरकप्पं ) इतिरुपप्रदर्शने तं पूर्वोपदर्शितं सांवत्सरिकं वर्षारात्रिकं स्थविरकल्पं ( अहासुतं ) यथा सूत्रे भणितं तथा, न तु सूत्रविरुद्धं ( अहाकप्पं ) यथा अत्रोक्तं तथा करणे कल्पोऽन्यथा त्वकल्प इति यथाकल्पं, एतत्कुर्वतश्च ( अहामग्गं ) ज्ञानादित्रयलक्षणो मार्ग इति यथामार्ग ( अहातचं ) अत एव यथातथ्यं सत्यमित्यर्थः (सम्म) सम्यग् - यथावस्थितं (कारण) उपलक्षणत्वात्कायवाङ्यानसैः ( फा सित्ता) स्पृष्ट्वा - आसेव्य ( पालित्ता ) पालयित्वा - अतिचारेभ्यो रक्षयित्वा ( सोभित्ता) शोभित्वा विधिवत्करणेन ( तीरिता) तीरयित्वा - यावज्जीवं आराध्य ( किट्टित्ता ) कीर्त्तयित्वा - अन्येभ्य उपदिश्य ( आराहित्ता ) onal For Private & Personal Use Only कल्पाराधनफलं उप संहारो वीरोक्तता सू. ६३-६४ २० २५ ॥१९३॥ २८ www.jainelibrary.org

Loading...

Page Navigation
1 ... 404 405 406 407 408 409 410 411 412