Book Title: Subodhikakhya vruttiyutama
Author(s): Vinayvijay,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
गिणिहत्तए) कल्पते साधूनां साध्वीनां च त्रीन् उपाश्रयान् ग्रहीतुं (तंजहा) तद्यथा (वेविया पडिलेहा) वसतिविजन्तुसंसक्त्यादिभयात् तत्र-त्रिषु उपाश्रयेषु दो पुन: पुन: प्रतिलेख्यौ, द्रष्टव्यौ इति भावः (साइजियाला धिः पृष्ट्या |पमजणा) साइजिधातुरास्वादने, ततः उपभुज्यमानो य उपाश्रयस्तत्सम्बन्धिनी प्रमार्जना कार्या, यतो यस्मि-18 गमनं सू. [पाश्रये साधवस्तिष्ठन्ति तं प्रातः प्रमार्जयन्ति पुनर्भिक्षां गतेषु साधुषु पुनस्तृतीयमहरान्ते चेति वारत्रयं,
६०-६२ ऋतुबद्धे च वारद्वयं, असंसक्तेऽयं विधिः, संसक्ते च पुनः पुनः प्रमार्जयन्ति, शेषोपाश्रयद्वयं तु प्रतिदिन दृशा पश्यन्ति, कोऽपि तत्र ममत्वं मा कार्षीदिति, तृतीयदिने च पादपोछनेन प्रमार्जयन्तीति, अत उक्तं | 'वेउविया पडिलेह'त्ति ॥ (६०)॥
(वासावासं पज्जोसवियाणं) चर्तुमासकं स्थितानां (निग्गंधाण वा निग्गंथीण वा) साधूनां साध्वीनां च (कप्पइ अन्नयरिं दिसिं वा अणुदिसिं वा अवगिज्झिय भत्तं वा पाणं वा गवेसित्तए) कल्पते अन्यतरां दिशं-पूर्वादिकां अनुदिशं-आग्नेय्यादिकां विदिशं अवगृह्य-उद्दिश्य अहममुकां दिशं अनुदिशं वा यास्यामीत्यन्यसाधुभ्यः कथयित्वा भक्तपानं गवेषयितुं, (से किमाहु भंते!) तत् कुतो हेतोः हे पूज्य ! इति पृष्टे गुरुराह-( उस्सणं समणा भगवंतो वासासु तवसंपउत्ता भवंति) 'उस्सन्न'न्ति प्रायः श्रमणा भगवन्तो वर्षासु तपासम्प्रयुक्ताः-प्रायश्चित्तवहनार्थ संयमार्थ लिग्धकाले मोहजयार्थं वा षष्ठादितपश्चारिणो भवन्ति (तवस्सी दुब्बले किलंते मुच्छिन्न वा पवडिज वा) ते च तपखिनो दुर्बलास्तपसैव कृशाङ्गाश्च अत एव क्लान्ताः
90988800300930
क.सु.३३
Jain Education
o
r
For Private & Personel Use Only
OMw.jainelibrary.org

Page Navigation
1 ... 403 404 405 406 407 408 409 410 411 412