Book Title: Subodhikakhya vruttiyutama
Author(s): Vinayvijay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 391
________________ &&seseseseseksee नापिविराध्यन्ते (जे छउमत्थेणंजाव पडिलेहियत्वे भवइ) यानि छद्मस्थेन यावत् प्रत्तिलेखितव्यानि भवन्ति (से निमवान्तरसअष्ट सूक्ष्मातं पुप्फसुहमे ) तानि सूक्ष्मपुष्पाणि ४॥(से किंतं अंडसुहुमे?) अथ कानि तत् सूक्ष्माण्डानि?, गुरुराह-(अंड- णि सुहमे पंचविहे पण्णत्ते) सूक्ष्माण्डानि पञ्चविधानि प्रज्ञप्तानि, (तंजहा) तद्यथा-(उइंसंडे १ उक्कलियंडे २ पिपीलियंडे ३ हलियंडे ४ हल्लोहलिअंडे ५) उद्देशा-मधुमक्षिकामत्कुणादयस्तेषां अण्डं उइंशाण्डं १ उत्कलिका-लूतापूता 'कुलातरा' इति लोके तस्या अण्डं उत्कलिकाण्डं २ पिपीलिका:-कीटिकाः तासां अण्डं पिपीलिकाण्डं ३ हलिका-गृहकोलिका ब्राह्मणी वा तस्याः अण्डं हलिकांड ४ हल्लोहलिआ-अहिलोडी सरटी 'काकिंडी' इति लोके तस्या अण्डं हल्लोहलिकाण्डं ५ (जे निग्गंथेण वा २ जाव पडिलेहियत्वे भवइ) यानि साधुना यावत् प्रतिलेखितव्यानि भवन्ति (से तं अंडसुहुमे ) तानि सूक्ष्माण्डानि ६॥ (से किं तं लेणसुहमे?) अथ कानि तत् लयनं-आश्रयः सत्त्वानां यत्र कीटिकाद्यनेकसूक्ष्मसत्त्वा भवन्ति तल्लयनसूक्ष्म-बिलानि?, गुरुराह-(लेणसुहमे पंचविहे पण्णत्ते) सूक्ष्मबिलानि पञ्चविधानि प्रज्ञप्तानि, (तंजहा) तद्यथा-( उत्तिंगलेणे १ भिंगुलेणे २ उज्जुए ३ तालमूलए ४ संबुक्कावट्टे ५ नामं पंचमे) उत्तिङ्गा-भुवका गर्दभाकारा जीवास्तेषां बिलं-भूमौ उत्कीर्ण गृहं उत्तिङ्गलयनं १भृगुः-शुष्कभूरेखा, जलशोषानन्तरं जलकेदारादिषु स्फुटिता दालिरित्यर्थः२सरलं-बिलं ३ तालमूलाकारं-अधः पृथु उपरि च सूक्ष्मं बिलं तालमूलं ४ शम्बुकावर्त्त-भ्रमरगृहं नाम पञ्चमं ५ (जे छउमत्थेणं जाव पडिलेहियचे भवइ ) यानि छद्मस्थेन यावत् प्रतिलेखितव्यानि भवन्ति (से तं लेणसुहमे) तानि सूक्ष्म Rokkk Poooo Jain Educatan DIN ona For Private Personel Use Only Diww.jainelibrary.org

Loading...

Page Navigation
1 ... 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412