Book Title: Subodhikakhya vruttiyutama
Author(s): Vinayvijay,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
कल्प.सुबोव्या०९
॥१८५॥
मवर्णश्च, नाम पन्नत्तेत्यत्र नाम प्रसिद्धौ (से तं पणगसुहमे) स सूक्ष्मपनकः २॥ (से किं तंबीअसुहुमे?) अथ असा कानि तत् सूक्ष्मबीजानि?, गुरुराह-(बीयसुहमे पंचविहे पन्नत्ते) सूक्ष्मबीजानि पञ्चविधानि प्रज्ञप्तानि, (तंजहा) णि तद्यथा-(किण्हे जाव सुकिल्ले) कृष्णानि यावत् शुक्लानि (अत्थि बीअसुहुमे कणियासमाणवण्णए नाम पण्णत्ते) सन्ति सूक्ष्मबीजानि, बीजानां मुखमूले कणिका-नखिका 'नही' इति लोके तत्समानवर्णानि नाम प्रज्ञप्तानि (जे छउमत्थेणं जाव पडिलेहियत्वे भवइ ) यानि छद्मस्थेन यावत् प्रतिलेखितव्यानि भवन्ति (से तं बीअसुहुमे)तानि सूक्ष्मबीजानि ३॥ (से किं तं हरियसुहमे?) अथ कानि तत् सूक्ष्महरितानि?, गुरुराह(हरियसुहमे पंचविहे पन्नत्ते) सूक्ष्महरितानि पञ्चविधानि प्रज्ञप्तानि, (तंजहा) तद्यथा-(किण्हे जाव सुकिल्ले) कृष्णानि यावत् शुक्लानि (अस्थि हरिअसुहुमे पुढवीसमाणवन्नए नाम पन्नत्ते) सन्ति सूक्ष्महरितानि पृथिवीसमानवर्णानि प्रसिद्धानि प्रज्ञप्तानि (जे निग्गंथेण वा २ जाव पडिलेहियत्वे भवइ ) यानि साधुना साध्व्या वा यावत् प्रतिलेखितव्यानि भवन्ति (सेतं हरियसुहमे) तानि सूक्ष्महरितानि, हरितसूक्ष्म-नवोद्भिन्नं पृथ्वीसमवर्ण हरितं, तचाल्पसंहननत्वात् स्तोकेनापि विनश्यति ३॥ (से किं तं पुप्फसुहमे ?) अथ कानि तत् सूक्ष्मपुष्पाणि ?, गुरुराह-(पुष्फसुहुमे पंचविहे पण्णत्ते) सूक्ष्मपुष्पाणि पञ्चविधानि प्रज्ञप्तानि, (तंजहा) ॥१८५॥ तद्यथा-(किण्हे जाव सुकिल्ले ) कृष्णानि यावत् शुक्लानि (अस्थि पुप्फसुहमे रुक्खसमाणवन्ने नामं पन्नत्ते) सन्ति सूक्ष्मपुष्पाणि वृक्षसमानवर्णानि प्रसिद्धानि प्रज्ञप्तानि, सूक्ष्मपुष्पाणि वटोदुम्बरादीनां, तानि चोच्चासे-15
२८
Jain Education ILOILO
For Private & Personel Use Only
COMw.jainelibrary.org

Page Navigation
1 ... 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412