Book Title: Subodhikakhya vruttiyutama
Author(s): Vinayvijay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 389
________________ सूक्ष्माणि पुष्पाणि ५ सूक्ष्माणि अण्डानि ५ सूक्ष्माणि लयनानि-बिलानि ७ सूक्ष्मः लेहः-अप कायः८(सेश अष्ट सूक्ष्माकिं तं पाणसुहुमे?) तत् के सूक्ष्मप्राणाः?, गुरुराह-(पाणसुहुमे पंचविहे पन्नत्ते) सूक्ष्मप्राणाः पञ्चविधाः प्रज्ञप्ताः तीर्थकरगणधरैः (तंजहा) तद्यथा-(किण्हे १ नीले २ लोहिए ३ हालिद्दे ४ सुकिल्ले ५) कृष्णाः नीलाः रक्ताः पीताः श्वेताः, एकस्मिन् वर्णे सहस्रशो भेदा बहुप्रकाराश्च संयोगास्ते सर्वे पञ्चसु कृष्णादिवर्णेष्वेव अवतरन्ति (अस्थि कुंथू अणुद्धरी नामं जा ठिया अचलमाणा) अस्ति कुन्थुः अणुद्धरी नाम या स्थिता अचलन्ती सती (छउमत्थाणं निग्गंथाण वा णिग्गंधीण वा नो चक्खुफासं हवमागच्छद) छद्मस्थानां साधूनां साध्वीनां च नो दृष्टिविषयं शीघ्रं आगच्छति (जाव छउमत्थेणं निग्गंथेण वा निग्गंथीए वा अभिक्खणं अभिक्खणं जाणियबा पासियवा पडिलेहियवा भवइ) यावत् छद्मस्थेन साधुना साध्व्या च वारंवारं ज्ञातव्या द्रष्टव्याः प्रतिलेखितव्याश्च भवन्ति (से तं पाणसुहमे) ते सूक्ष्माः प्राणाः, ते हि चलन्त एव विभाव्यन्ते, न हि स्थानस्थाः१॥(४४)॥ (से किं तं पणगसुहुमे?) तत् कः सूक्ष्मः पनकः १, गुरुराह-(पणगसुहुमे पंचविहे पन्नसे) सूक्ष्मपनकः पञ्चविधः प्रज्ञप्तः (तंजहा) तद्यथा (किण्हे जाव सुकिल्ले) कृष्णः यावत् शुक्ल: (अत्थि। शपणगसुहुमे तद्दवसमाणबन्नए नाम पन्नत्ते) अस्ति सूक्ष्मः पनकः यत्रोत्पद्यते तद्रव्यसमानवर्णः प्रसिद्धः प्रज्ञप्तः (जे छउमत्थेणं निग्गंथेण वा निग्गंथीए वा जाव पडिलेहिअव्वे भवइ ) यश्छद्मस्थेन साधुना साध्व्या यावत् प्रतिलेखितव्यः भवति, पनक उल्ली, स च प्रायः प्रावृषि भूकाष्ठादिषु जायते, यत्रोत्पद्यते तद्रव्यस Saee08686 १४ Jain Education H o a For Private Personel Use Only Oww.jainelibrary.org

Loading...

Page Navigation
1 ... 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412