________________
कल्प.सबो- व्या०९
वखाद्यातापनं मू. ५२
॥१८८॥
वा प्रवेष्टुं वा (असणं वा ४ आहारित्तए वा) अशनादिकं ४ वा आहारयितुं (उच्चारं पासवणं वा परिठा- वित्तए वा) उच्चारं-पुरीषं प्रश्रवणं-मूत्रं परिष्ठापयितुं वा (सज्झायं वा करित्तए) खाध्यायं वा कत्तु (धम्म- जागरियं वा जागरित्तए) धर्मजागरिकां-आज्ञा १ ऽपाय २ विपाक ३ संस्थान विचय ४ भेद्धर्मध्यान विधानादिना जागरणं धर्मजागरिका तां जागरितुं-अनुष्ठातुमिति (नो से कप्पइ अणापुच्छित्ता तं चेव सवं) नो तस्य कल्पते अनापृच्छय तदेव सर्व वाच्यं, एतत् सर्व गुर्वाज्ञया एवं कर्तुं कल्पते ॥ (५१)॥
(वासावासं पज्जोसविए भिक्खू इच्छिज्जा) चतुर्मासकं स्थितः भिक्षुः इच्छेत् ( वत्थं वा पडिग्गहं वा कंबलं वा पायपुच्छणं वा) वस्त्रं वा पतदहं वा कम्बलं वा पादप्रोञ्छनं-रजोहरणं वा ( अन्नयरिं वा उवहिं आयावित्तए वा पयावित्तए वा) अन्यतरं वा उपधिं आतापयितुं-एकवारं आतपे दातुं प्रतापयितुं-पुनः पुनरातपे दातुं इच्छति, अनातापने कुत्सापनकादिदोषोत्पत्तेः, तदा उपधावातपे दत्ते (नो से कप्पइ एगं वा अणेगं वा अपडिन्नवित्ता) नो तस्य कल्पते एकं वा साधुं अनेकान् वा साधून अप्रतिज्ञाप्य-अकथयित्वा (गाहावइकुलं भत्ताए वा पाणाएवा निक्खमित्तए वा पविसित्तए वा) गृहस्थगृहे भक्तार्थ वा पानार्थ वा निष्क्रमितुं वा प्रवेष्टुं वा (असणं वा ४ आहारित्तए) अशनादिकं ४ वा आहारयितुं (बहिया विहारभूमि वा वियारभूमि वा सज्झायं वा करित्तए, काउस्सग्गं वा ठाणं वा ठाइत्तए) बहिः विहारभूमि वा-जिनचैत्यगमनं, विचारभूमिः-शरीरचिन्ताद्यर्थ गमनं खाध्यायंवा कत्तुं,कायोत्सर्ग वास्थानं स्थातुं वृष्टिभयात्(अस्थि य इत्थ केइ अहासन्निहिए एगे वा
१८॥
२८
Jan Education inte
For Private
Personal use only