SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ कल्प.सबो- व्या०९ वखाद्यातापनं मू. ५२ ॥१८८॥ वा प्रवेष्टुं वा (असणं वा ४ आहारित्तए वा) अशनादिकं ४ वा आहारयितुं (उच्चारं पासवणं वा परिठा- वित्तए वा) उच्चारं-पुरीषं प्रश्रवणं-मूत्रं परिष्ठापयितुं वा (सज्झायं वा करित्तए) खाध्यायं वा कत्तु (धम्म- जागरियं वा जागरित्तए) धर्मजागरिकां-आज्ञा १ ऽपाय २ विपाक ३ संस्थान विचय ४ भेद्धर्मध्यान विधानादिना जागरणं धर्मजागरिका तां जागरितुं-अनुष्ठातुमिति (नो से कप्पइ अणापुच्छित्ता तं चेव सवं) नो तस्य कल्पते अनापृच्छय तदेव सर्व वाच्यं, एतत् सर्व गुर्वाज्ञया एवं कर्तुं कल्पते ॥ (५१)॥ (वासावासं पज्जोसविए भिक्खू इच्छिज्जा) चतुर्मासकं स्थितः भिक्षुः इच्छेत् ( वत्थं वा पडिग्गहं वा कंबलं वा पायपुच्छणं वा) वस्त्रं वा पतदहं वा कम्बलं वा पादप्रोञ्छनं-रजोहरणं वा ( अन्नयरिं वा उवहिं आयावित्तए वा पयावित्तए वा) अन्यतरं वा उपधिं आतापयितुं-एकवारं आतपे दातुं प्रतापयितुं-पुनः पुनरातपे दातुं इच्छति, अनातापने कुत्सापनकादिदोषोत्पत्तेः, तदा उपधावातपे दत्ते (नो से कप्पइ एगं वा अणेगं वा अपडिन्नवित्ता) नो तस्य कल्पते एकं वा साधुं अनेकान् वा साधून अप्रतिज्ञाप्य-अकथयित्वा (गाहावइकुलं भत्ताए वा पाणाएवा निक्खमित्तए वा पविसित्तए वा) गृहस्थगृहे भक्तार्थ वा पानार्थ वा निष्क्रमितुं वा प्रवेष्टुं वा (असणं वा ४ आहारित्तए) अशनादिकं ४ वा आहारयितुं (बहिया विहारभूमि वा वियारभूमि वा सज्झायं वा करित्तए, काउस्सग्गं वा ठाणं वा ठाइत्तए) बहिः विहारभूमि वा-जिनचैत्यगमनं, विचारभूमिः-शरीरचिन्ताद्यर्थ गमनं खाध्यायंवा कत्तुं,कायोत्सर्ग वास्थानं स्थातुं वृष्टिभयात्(अस्थि य इत्थ केइ अहासन्निहिए एगे वा १८॥ २८ Jan Education inte For Private Personal use only
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy