Book Title: Subodhikakhya vruttiyutama
Author(s): Vinayvijay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 398
________________ se कल्प.सुबो लव्यासनिक इति प्राग्वत् तस्य (अणुचाकुइयस्स) उच्चा हस्तादि यावत् येन पिपीलिकादेवधो न स्यात् सपा वाशय्याभिग्र. ध्या० दशो न स्यात्, अकुचा 'कुच परिस्पन्दे' इति वचनात् परिस्पन्दरहिता निश्चलेतियावत् ततः कर्मधारयः, हादि सू. ॥१८॥ एवंविधा शय्या-कम्बिकादिमयी सा न विद्यते यस्य सः अनुच्चाकुचिको-नीचसपरिस्पन्दशय्याकस्तस्य (अण 1५३-५४ हाबंधियस्स) अनर्थकबन्धिनः पक्षमध्ये अनर्थक-निष्प्रयोजनं एकवारोपरि द्वौ त्रीश्चतुरो वारान् कम्बासु बन्धान् ददाति चतुरुपरि बहूनि अड्डकानि वा बध्नाति, तथा च स्वाध्यायविघ्नपलिमन्थादयो दोषाः, यदि चैकाङ्गिक चम्पकादिपट्ट लभ्यते तदा तदेव ग्राह्य, बन्धनादिपलिमन्थपरिहारात् (अमियासणियस्त) अमितासनिकस्य-अबद्धासनस्य मुहुर्मुहुः स्थानात्स्थानान्तरं गच्छतो हि सत्त्ववधः स्यात्, अनेकानि वा आसनानि सेवमानस्य (अणाताविअस्स)संस्तारकपात्रादीनां आतपेऽदातुः (असमियस्स) ईर्यादिसमितिषु अनुपयुक्तस्य (अभिक्खणं अभिक्खणं अपडिलेहणासीलस्स अपमजणासीलस्स) वारंवारं अप्रतिलेखनाशीलस्य दृष्ट्या अप्रमार्जनाशीलस्य रजोहरणादिना ( तहारूवाणं संजमे दुराराहए भवइ ) तथारूपाणां ईदृशस्य साधोः संयमो दुराराधो भवति ॥ (५३) ॥अत्र किरणावलीदीपिकाकाराभ्यां दुराराध्यो दुष्प्रतिपाल्य इति प्रयोगी लिखितो, तो चिंत्यौ, 'दुःखीषतः कृच्छ्राकृच्छ्रार्थात् खल्' इतिसूत्रेण खल्प्रत्ययागमनेन दुराराध- ॥१८९॥ इति दुष्प्रतिपाल इति च भवनात् , न च वाच्यं आङाप्रतिना च व्यवधानात् खल् न भविष्यतीति 'उपसर्गो न व्यवधायीति न्यायात्, किंच-समागच्छतीत्यत्र आङा व्यवधानेन 'समो गमृच्छिपृच्छी'त्यादिनाऽऽत्मनेपदा-1| २८. Jain Education International For Private & Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412