SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ &&seseseseseksee नापिविराध्यन्ते (जे छउमत्थेणंजाव पडिलेहियत्वे भवइ) यानि छद्मस्थेन यावत् प्रत्तिलेखितव्यानि भवन्ति (से निमवान्तरसअष्ट सूक्ष्मातं पुप्फसुहमे ) तानि सूक्ष्मपुष्पाणि ४॥(से किंतं अंडसुहुमे?) अथ कानि तत् सूक्ष्माण्डानि?, गुरुराह-(अंड- णि सुहमे पंचविहे पण्णत्ते) सूक्ष्माण्डानि पञ्चविधानि प्रज्ञप्तानि, (तंजहा) तद्यथा-(उइंसंडे १ उक्कलियंडे २ पिपीलियंडे ३ हलियंडे ४ हल्लोहलिअंडे ५) उद्देशा-मधुमक्षिकामत्कुणादयस्तेषां अण्डं उइंशाण्डं १ उत्कलिका-लूतापूता 'कुलातरा' इति लोके तस्या अण्डं उत्कलिकाण्डं २ पिपीलिका:-कीटिकाः तासां अण्डं पिपीलिकाण्डं ३ हलिका-गृहकोलिका ब्राह्मणी वा तस्याः अण्डं हलिकांड ४ हल्लोहलिआ-अहिलोडी सरटी 'काकिंडी' इति लोके तस्या अण्डं हल्लोहलिकाण्डं ५ (जे निग्गंथेण वा २ जाव पडिलेहियत्वे भवइ) यानि साधुना यावत् प्रतिलेखितव्यानि भवन्ति (से तं अंडसुहुमे ) तानि सूक्ष्माण्डानि ६॥ (से किं तं लेणसुहमे?) अथ कानि तत् लयनं-आश्रयः सत्त्वानां यत्र कीटिकाद्यनेकसूक्ष्मसत्त्वा भवन्ति तल्लयनसूक्ष्म-बिलानि?, गुरुराह-(लेणसुहमे पंचविहे पण्णत्ते) सूक्ष्मबिलानि पञ्चविधानि प्रज्ञप्तानि, (तंजहा) तद्यथा-( उत्तिंगलेणे १ भिंगुलेणे २ उज्जुए ३ तालमूलए ४ संबुक्कावट्टे ५ नामं पंचमे) उत्तिङ्गा-भुवका गर्दभाकारा जीवास्तेषां बिलं-भूमौ उत्कीर्ण गृहं उत्तिङ्गलयनं १भृगुः-शुष्कभूरेखा, जलशोषानन्तरं जलकेदारादिषु स्फुटिता दालिरित्यर्थः२सरलं-बिलं ३ तालमूलाकारं-अधः पृथु उपरि च सूक्ष्मं बिलं तालमूलं ४ शम्बुकावर्त्त-भ्रमरगृहं नाम पञ्चमं ५ (जे छउमत्थेणं जाव पडिलेहियचे भवइ ) यानि छद्मस्थेन यावत् प्रतिलेखितव्यानि भवन्ति (से तं लेणसुहमे) तानि सूक्ष्म Rokkk Poooo Jain Educatan DIN ona For Private Personel Use Only Diww.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy