SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ कल्प सबो-बिलानि ७॥ (से किं तं सिणेहसुहमे?) अथ कः तत् सूक्ष्मस्लेहः?, गुरुराह-(सिणेहसुहमे पंचविहे पण्णते) आचार्या व्या०९ सूक्ष्मस्नेहः पञ्चविधः प्रज्ञप्तः, (तंजहा) तद्यथा-(उस्सा १ हिमए २ महिया ३ करए ४ हरतणुए ५) द्याज्ञया अवश्यायो-गगनात्पतज्जलं १ हिमं प्रसिद्धं २ महिका-धूमरी ३ करका:-धनोपला:४ हरतनु:-भूनिःसृततृणान-13। गमनादि ॥१८६॥ बिन्दुरूपो यो यवाङ्करादौ दृश्यते ५ (जे छउमत्थेणं जाव पडिलेहियवे भवइ) यः छद्मस्थेन साधुना यावत् प्रतिलेखितव्यः भवति (से तं सिणेहसुहमे ) सः सूक्ष्मः लेहः ८॥ ॥(४५)॥ अथ ऋतुबद्धवर्षाकालयोः सामान्या सामाचारी वर्षासु विशेषेणोच्यते (वासावासं पज्जोसविए भिक्खू इच्छिज्जा) चतुर्मासकं स्थितः साधुः इच्छेत् (गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा) गृहस्थगृहे भक्तार्थ वा पानार्थ वा निष्क्रमितुं वा प्रवेष्टुं वा, (नो से कप्पइ अणापुच्छित्ता) तदा नो तस्य साधोः कल्पते अनापृच्छय, कं? इत्याह-(आयरियं वा) आचार्य:-सूत्रार्थदाता दिगाचार्यो वा तं १ (उवज्झायं वा) सूत्राध्यापक उपाध्यायस्तं २(थेरं वा) स्थविरोज्ञानादिषु सीदतां स्थिरीकर्ता उद्यतानामुपबृंहकश्च तं ३ (पवित्तिं वा) ज्ञानादिषु प्रवर्त्तयिता प्रवर्तकस्तं ४ (गणिं वा) यस्य पार्श्वे आचार्याः सूत्राद्यभ्यस्यन्ति स गणी तं ५ (गणहरं वा)तीर्थकरशिष्यो गणधरस्तं ६ ॥१८६॥ (गणावच्छेअयं वा) गणावच्छेदको यः साधून् गृहीत्वा बहिः क्षेत्रे आस्ते गच्छार्थ क्षेत्रोपधिमार्गणादौ प्रधावनादिका सूत्रार्थोभयवित् तं ७(जंवा पुरओ कार्ड विहरह) यं वाऽन्यं वयापर्यायाभ्यां लघुमपि पुरतः Jain Education a l For Private & Personel Use Only S w.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy