Book Title: Subodhikakhya vruttiyutama
Author(s): Vinayvijay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 386
________________ कल्प. सुबो व्या० ९ ॥१८३॥ Jain Education एगस्स निग्गंथस्स दुण्हं निग्गंधीणं एगओ चिट्ठित्तए) तत्र नो कल्पते एकस्य साधोः द्वयोः साध्ध्योश्च एकत्र स्थातुं २ ( तत्थ नो कप्पइ दुण्हं निग्गंधाणं एगाए निग्गंधीए एगओ चिट्टित्तए) तत्र नो कल्पते द्वयोः साध्वोः एकस्याः साध्व्याश्च एकत्र स्थातुं ३ ( तत्थ नो कप्पइ दुण्हं निग्गंथाणं दुण्हं निग्गंत्थीणं एगओ चिट्ठि तए) तत्र नो कल्पते द्वयोः साध्वोः द्वयोः साध्व्योश्च एकत्र स्थातुं ४ ( अत्थि य इत्थ कोइ पंचमे खुड्डए वा खुड्डिया वा ) यदि स्यात् अत्र कोऽपि पञ्चमः क्षुल्लको वा क्षुल्लिका वा ( अन्नेसिं वा संलोए सपडिदुवारे अन्येषां वा दृष्टिविषये बहुद्वारसहितस्थाने वा ( एवण्डं कप्पइ एगओ चिट्ठित्तए) तदा कल्पते एकत्र स्थातुं भावार्थस्त्वयं- एकस्य साधोः एकया साध्या सह स्थातुं न कल्पते, एवं च एकस्य साधोर्द्वाभ्यां साध्वीभ्यां सह द्वयोः साध्वोरेकया साध्या सह द्वयोः साध्वोः द्वाभ्यां साध्वीभ्यां सह स्थातुं न कल्पते, यदि चात्र पञ्चमः कोऽपि क्षुल्लकः क्षुल्लिका वा साक्षी स्यात् तदा कल्पते, अथवा अन्येषां ध्रुवकर्मिकलोहकारादीनां वर्षत्यप्यमुक्तस्वकर्मणां संलोके तत्रापि सप्रतिद्वारे- सर्वतोद्वारे सर्वगृहाणां वा द्वारे, एवं पञ्चमं विनाऽपि स्थातुं कल्पते ॥ (३८)॥ ( वासावासं पज्जोसवियरस ) चतुर्मासकं स्थितस्य ( निग्गंथस्स गाहावइकुलं पिंडवायपडियाए जाव उवागच्छित्तए) साधोः गृहस्थगृहे भिक्षाग्रहणार्थं यावत् उपागन्तुं ( तत्थ नो कप्पर एगस्स निग्गंथस्स एगाए अगारीए एगओ चिट्टित्तए) तंत्र नो कल्पते एकस्य साधोः एकस्याः श्राविकायाः एकत्र स्थातुं ( एवं चभंगी) एवं चत्वारो भङ्गाः ( अस्थि णं इत्थ केइ पंचमे थेरे वा थेरिया वा ) यदि अत्र कोऽपि पञ्चमः स्थविरः स्थविरा For Private & Personal Use Only वर्षति गृ हादाववस्थानवि धिः सू. ३७-३९ २० २५ ॥१८३॥ २८ w.jainelibrary.org

Loading...

Page Navigation
1 ... 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412