SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ कल्प. सुबो व्या० ९ ॥१८३॥ Jain Education एगस्स निग्गंथस्स दुण्हं निग्गंधीणं एगओ चिट्ठित्तए) तत्र नो कल्पते एकस्य साधोः द्वयोः साध्ध्योश्च एकत्र स्थातुं २ ( तत्थ नो कप्पइ दुण्हं निग्गंधाणं एगाए निग्गंधीए एगओ चिट्टित्तए) तत्र नो कल्पते द्वयोः साध्वोः एकस्याः साध्व्याश्च एकत्र स्थातुं ३ ( तत्थ नो कप्पइ दुण्हं निग्गंथाणं दुण्हं निग्गंत्थीणं एगओ चिट्ठि तए) तत्र नो कल्पते द्वयोः साध्वोः द्वयोः साध्व्योश्च एकत्र स्थातुं ४ ( अत्थि य इत्थ कोइ पंचमे खुड्डए वा खुड्डिया वा ) यदि स्यात् अत्र कोऽपि पञ्चमः क्षुल्लको वा क्षुल्लिका वा ( अन्नेसिं वा संलोए सपडिदुवारे अन्येषां वा दृष्टिविषये बहुद्वारसहितस्थाने वा ( एवण्डं कप्पइ एगओ चिट्ठित्तए) तदा कल्पते एकत्र स्थातुं भावार्थस्त्वयं- एकस्य साधोः एकया साध्या सह स्थातुं न कल्पते, एवं च एकस्य साधोर्द्वाभ्यां साध्वीभ्यां सह द्वयोः साध्वोरेकया साध्या सह द्वयोः साध्वोः द्वाभ्यां साध्वीभ्यां सह स्थातुं न कल्पते, यदि चात्र पञ्चमः कोऽपि क्षुल्लकः क्षुल्लिका वा साक्षी स्यात् तदा कल्पते, अथवा अन्येषां ध्रुवकर्मिकलोहकारादीनां वर्षत्यप्यमुक्तस्वकर्मणां संलोके तत्रापि सप्रतिद्वारे- सर्वतोद्वारे सर्वगृहाणां वा द्वारे, एवं पञ्चमं विनाऽपि स्थातुं कल्पते ॥ (३८)॥ ( वासावासं पज्जोसवियरस ) चतुर्मासकं स्थितस्य ( निग्गंथस्स गाहावइकुलं पिंडवायपडियाए जाव उवागच्छित्तए) साधोः गृहस्थगृहे भिक्षाग्रहणार्थं यावत् उपागन्तुं ( तत्थ नो कप्पर एगस्स निग्गंथस्स एगाए अगारीए एगओ चिट्टित्तए) तंत्र नो कल्पते एकस्य साधोः एकस्याः श्राविकायाः एकत्र स्थातुं ( एवं चभंगी) एवं चत्वारो भङ्गाः ( अस्थि णं इत्थ केइ पंचमे थेरे वा थेरिया वा ) यदि अत्र कोऽपि पञ्चमः स्थविरः स्थविरा For Private & Personal Use Only वर्षति गृ हादाववस्थानवि धिः सू. ३७-३९ २० २५ ॥१८३॥ २८ w.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy