Book Title: Subodhikakhya vruttiyutama
Author(s): Vinayvijay,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
धौ भिक्षा. गमनादिविधिः सू. २८-३१
(एगे पुण एवमाहंसु नो कप्पइ जाव उवस्सयाओ परंपरेणं संखडिं संनियहचारिस्स इत्तए) एके पुनः एवं कथयन्ति-नो कल्पते उपाश्रयादारभ्य परम्परतः सप्तगृहमध्ये जेमनवारायां सन्निवृत्तचारिणां भिक्षार्थ गन्तुं,
"भिक्षाथ गन्तु, द्वितीयमते 'परेणं'ति शय्यातरगृहं अन्यानि च सप्त गृहाणि वर्जयेत्, तृतीयमते परम्परेणेति शय्यातरगृह तत एकं गृहं ततः परं सप्त गृहाणि वर्जयेदिति भावः॥ (२७)॥
(वासावासं पज्जोसवियस्स) चतुर्मासकं स्थितस्य (नो कप्पइ पाणिपडिग्गहियस्स भिक्खुस्स)नो कल्पते पाणिपात्रस्य-जिनकल्पिकादेर्भिक्षोः (कणगफुसियमित्तमवि वुट्टिकायंसि निवयमाणंसि) कणगफुसिआफुसारमानं एतावत्यपि वृष्टिकाये निपतति सति (गाहावइकुलं भत्ताए पाणाए वा निक्खमित्तए वा पविसित्तए वा) गृहस्थगृहे भक्तार्थ वा पानार्थ वा निष्क्रमितु वा प्रवेष्टुं वा ॥ (२८)॥ (वासावास पजोसवियस्स ) चतुर्मासकं स्थितस्य ( पाणिपडिग्गहियस्स भिक्खुस्स ) करपात्रस्य-जिनकल्पिकादेः M भिक्षोः (नोकप्पड़ अगिहंसि पिंडवायं पडिगाहित्ता पज्जोसवित्तए) नो कल्पते अनाच्छादिते-आकाशे पिण्डपातं-भिक्षां प्रतिगृह्य अवस्थातुं-आहारयितुं न कल्पते, (पज्जोसवेमाणस्स सहसा बुटिकाए निवइज्जा) यदि अनाच्छादिते स्थाने भुञानस्य साधोः अकस्मात् वृष्टिकायःनिपतेत्तदा (देसंभुच्चा देसमादाय से पाणिणा पाणि परिपिहिता) पिण्डपातस्य देशं भुक्त्वा,देशं चादाय स पाणि-आहारैकदेशसहितं हस्तं.पाणिना-द्वितीयहस्तेन, परिपिधाय-आच्छाद्य ( उरंसि वा णं निलिजिजा) हृदयाग्रे वा गुसं कुर्यात् (कक्खंसि वा णं समा
SO999
1292029292029202095
Jan Education International
For Private
Personal Use Only

Page Navigation
1 ... 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412