SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ धौ भिक्षा. गमनादिविधिः सू. २८-३१ (एगे पुण एवमाहंसु नो कप्पइ जाव उवस्सयाओ परंपरेणं संखडिं संनियहचारिस्स इत्तए) एके पुनः एवं कथयन्ति-नो कल्पते उपाश्रयादारभ्य परम्परतः सप्तगृहमध्ये जेमनवारायां सन्निवृत्तचारिणां भिक्षार्थ गन्तुं, "भिक्षाथ गन्तु, द्वितीयमते 'परेणं'ति शय्यातरगृहं अन्यानि च सप्त गृहाणि वर्जयेत्, तृतीयमते परम्परेणेति शय्यातरगृह तत एकं गृहं ततः परं सप्त गृहाणि वर्जयेदिति भावः॥ (२७)॥ (वासावासं पज्जोसवियस्स) चतुर्मासकं स्थितस्य (नो कप्पइ पाणिपडिग्गहियस्स भिक्खुस्स)नो कल्पते पाणिपात्रस्य-जिनकल्पिकादेर्भिक्षोः (कणगफुसियमित्तमवि वुट्टिकायंसि निवयमाणंसि) कणगफुसिआफुसारमानं एतावत्यपि वृष्टिकाये निपतति सति (गाहावइकुलं भत्ताए पाणाए वा निक्खमित्तए वा पविसित्तए वा) गृहस्थगृहे भक्तार्थ वा पानार्थ वा निष्क्रमितु वा प्रवेष्टुं वा ॥ (२८)॥ (वासावास पजोसवियस्स ) चतुर्मासकं स्थितस्य ( पाणिपडिग्गहियस्स भिक्खुस्स ) करपात्रस्य-जिनकल्पिकादेः M भिक्षोः (नोकप्पड़ अगिहंसि पिंडवायं पडिगाहित्ता पज्जोसवित्तए) नो कल्पते अनाच्छादिते-आकाशे पिण्डपातं-भिक्षां प्रतिगृह्य अवस्थातुं-आहारयितुं न कल्पते, (पज्जोसवेमाणस्स सहसा बुटिकाए निवइज्जा) यदि अनाच्छादिते स्थाने भुञानस्य साधोः अकस्मात् वृष्टिकायःनिपतेत्तदा (देसंभुच्चा देसमादाय से पाणिणा पाणि परिपिहिता) पिण्डपातस्य देशं भुक्त्वा,देशं चादाय स पाणि-आहारैकदेशसहितं हस्तं.पाणिना-द्वितीयहस्तेन, परिपिधाय-आच्छाद्य ( उरंसि वा णं निलिजिजा) हृदयाग्रे वा गुसं कुर्यात् (कक्खंसि वा णं समा SO999 1292029292029202095 Jan Education International For Private Personal Use Only
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy