________________
धौ भिक्षा. गमनादिविधिः सू. २८-३१
(एगे पुण एवमाहंसु नो कप्पइ जाव उवस्सयाओ परंपरेणं संखडिं संनियहचारिस्स इत्तए) एके पुनः एवं कथयन्ति-नो कल्पते उपाश्रयादारभ्य परम्परतः सप्तगृहमध्ये जेमनवारायां सन्निवृत्तचारिणां भिक्षार्थ गन्तुं,
"भिक्षाथ गन्तु, द्वितीयमते 'परेणं'ति शय्यातरगृहं अन्यानि च सप्त गृहाणि वर्जयेत्, तृतीयमते परम्परेणेति शय्यातरगृह तत एकं गृहं ततः परं सप्त गृहाणि वर्जयेदिति भावः॥ (२७)॥
(वासावासं पज्जोसवियस्स) चतुर्मासकं स्थितस्य (नो कप्पइ पाणिपडिग्गहियस्स भिक्खुस्स)नो कल्पते पाणिपात्रस्य-जिनकल्पिकादेर्भिक्षोः (कणगफुसियमित्तमवि वुट्टिकायंसि निवयमाणंसि) कणगफुसिआफुसारमानं एतावत्यपि वृष्टिकाये निपतति सति (गाहावइकुलं भत्ताए पाणाए वा निक्खमित्तए वा पविसित्तए वा) गृहस्थगृहे भक्तार्थ वा पानार्थ वा निष्क्रमितु वा प्रवेष्टुं वा ॥ (२८)॥ (वासावास पजोसवियस्स ) चतुर्मासकं स्थितस्य ( पाणिपडिग्गहियस्स भिक्खुस्स ) करपात्रस्य-जिनकल्पिकादेः M भिक्षोः (नोकप्पड़ अगिहंसि पिंडवायं पडिगाहित्ता पज्जोसवित्तए) नो कल्पते अनाच्छादिते-आकाशे पिण्डपातं-भिक्षां प्रतिगृह्य अवस्थातुं-आहारयितुं न कल्पते, (पज्जोसवेमाणस्स सहसा बुटिकाए निवइज्जा) यदि अनाच्छादिते स्थाने भुञानस्य साधोः अकस्मात् वृष्टिकायःनिपतेत्तदा (देसंभुच्चा देसमादाय से पाणिणा पाणि परिपिहिता) पिण्डपातस्य देशं भुक्त्वा,देशं चादाय स पाणि-आहारैकदेशसहितं हस्तं.पाणिना-द्वितीयहस्तेन, परिपिधाय-आच्छाद्य ( उरंसि वा णं निलिजिजा) हृदयाग्रे वा गुसं कुर्यात् (कक्खंसि वा णं समा
SO999
1292029292029202095
Jan Education International
For Private
Personal Use Only