SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ कल्प. सुबो व्या० ९ ॥१८१॥ Jain Education (हडिज्जा) कक्षायां वा समाहरेत्-आच्छादितं कुर्यात्, एवं च कृत्वा (अहाछन्नाणि लेणाणि वा उवागच्छिला ) यथाच्छन्नानि - गृहिभिः खनिमित्तमाच्छादितानि लयनानि - गृहाणि उपागच्छेत् (रुक्खमूलाणि वा उवागच्छिना) वृक्षमूलानि वा उपागच्छेत् (जहा से तत्थ पाणिसि दए वा दगरए वा दगफुसिया वा नो परिआवज्जइ) यथा तस्य तत्र पाणौ दकं - बहवो बिन्दवः, दकरजो-बिन्दुमात्रं दगफुसिआ - फुसारं अवश्यायः न विराध्यन्ते पतन्ति वा, यद्यपि जिनकल्पिकादेर्देशोन दशपूर्वरत्वेन प्रागेव वर्षोपयोगो भवति, तथा चार्द्धभुक्ते गमनं न सम्भवति, तथापि छद्मस्थत्वात् कदाचिदनुपयोगोऽपि भवति ॥ (२९) ॥ उक्तमेवार्थ निगमयन्नाह - ( वासावासं पज्जोसवियरस) चतुर्मासकं स्थितस्य (पाणिपडिग्गहियस्स भिक्खुस्स) पाणिपात्रस्य भिक्षोः (जंकिंचि कणगफुसियमित्तंपि निवडति ) यत्किञ्चित् कणो-लेशस्तन्मात्रं कं- पानीयं कणकं तस्य फुसिआ - फुसारमात्रं तस्मिन्नपि निपतति ( नो से कप्पइ गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा ) न तस्य जिन|कल्पिकादेः कल्पते गृहस्थगृहे भक्तार्थं वा पानार्थं वा निष्क्रमितुं वा प्रवेष्टुं वा ॥ (३०) ॥ उक्तः पाणिपात्रविधिः) अथ पात्रधारिणो विधिमाह - ( वासावासं पज्जोसवियस्स) चतुर्मासकं स्थितस्य ( पडिग्गहधारिस्स भिक्खुस्स) पात्रधारिणः - स्थविरकल्पिकादेः भिक्षोः (नो कप्पइ बग्घारियवुट्ठिकार्यसि ) न कल्पते अविच्छिन्नधाराभिः वृष्टिकाये निपतति - यस्यां वर्षाकल्पो नीव्रं वा श्रवति कल्पं वा भित्त्वाऽन्तः कार्यं आर्द्रयति तत्र ( गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा ) गृहस्थगृहे भक्तार्थ वा पानार्थं वा निष्क्रमितुं वा For Private & Personal Use Only वृष्टौ मिक्षा गमनादिविधिः सू. २८-३१ २० २५ ॥१८१॥ २८ w.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy