________________
Jain Education
प्रवेष्टुं वा, अपवादमाह - ( कप्पड़ से अप्पवुट्ठिकार्यसि संतरुत्तरंसि ) कल्पते तस्य स्थविरकल्पिकादेः अल्पवृष्टिकाये अन्तरेण वर्षति सति, अथवा आन्तरः - सौत्रः कल्प उत्तरः - और्णिकस्ताभ्यां प्रावृतस्यात्पवृष्टौ ( गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्त वा पविसित्तए वा ) गृहस्थगृहे भक्तार्थं वा पानार्थं वा निष्क्रमितुं वा प्रवेष्टुं वा अपवादे तु तत्रापि तपखिनः क्षुदसहाश्च भिक्षार्थं पूर्वपूर्वाभावे और्णिकेन औष्ट्रिकेन तार्णेन सौत्रेण वा कल्पेन तथा तालपत्रेण पलाशच्छत्रेण वा प्रावृता विहरन्त्यपि ॥ (३१) ॥
( वासावासं पज्जोसवियरस ) चतुर्मासकं स्थितस्य ( निग्गंथस्स निग्गंधीए वा गाहावइकुलं पिंडवायपडि - या अणुष्पविट्ठस्स) निर्ग्रन्थस्य साध्व्याश्च गृहस्थगृहे पिण्डपातो - भिक्षालाभस्तत्प्रतिज्ञया - अनाहं लप्स्ये इति धिया अनुप्रविष्टस्य-गोचरचर्यायां गतस्य साधोः (निगिज्झिय निगिज्झिय वुट्ठिकार निवइज्जा) स्थित्वा स्थित्वा वृष्टिकायः निपतेत्, अथ घनो वर्षति तदा (कप्पइ से अहे आरामंसि वा) कल्पते तस्य साधोः आरामस्याधो वा (अहे उवस्सयंसि वा) साम्भोगिकानां इतरेषां वा उपाश्रयस्याधः, तदभावे ( अहे वियडगिहंसि वा) विकटगृहंमण्डपिका यत्र ग्राम्यपर्षदुपविशति तस्याधो वा ( अहे रुक्खमूलसि वा ) वृक्षमूलं वा- निर्गलकरीरादिमूलं तस्य वा अधः ( उवागच्छित्तए) तत्रोपागन्तुं कल्पते ॥ ( ३२ ) ॥ ( तत्थ से पुन्वागमणेणं) तत्र - विकटगृहवृक्षमूलादौ स्थितस्य 'से' तस्य साधोः आगमनात् पूर्वकाले ( पुवाउने चाउलोदणे पच्छात् भिलिंग पूर्वायुक्त:-पक्तुमारब्धः तण्डुलौदनः पञ्चादायुक्तो भिलिंगसूपो-मसूरदालिर्माषदालिः सस्नेहसूपो वा (कप्पइ
For Private & Personal Use Only
वृष्टौ पूर्वय
वादायुक्तादिविधिः
नू. ३२-३५
५
१०
१४
www.jainelibrary.org