SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ ॥१२॥ खार्थ गृहस्थैः पत्ती कल्पसबो से चाउलोदणे पडिगाहित्तए) तदा कल्पते तस्य साधोः तण्डुलौदनं प्रतिग्रहीतुं (नो से कप्पड भिलिंगसूवे पपज्या९पडिगाहित्तए) न कल्पते तस्य मसूरादिदालिः प्रतिग्रहीतुं, अयमर्थः-तत्र यः पूर्वायुक्तः-साध्वागमनात् पूर्वमेव वादायुक्ता खार्थ गृहस्थैः पत्तुमारब्धः स कल्पते दोषाभावात्, साध्वागमनानन्तरं च यः पक्तुमारब्धः स पश्चादायुक्तः,दिविधिः " स न कल्पते उद्गमादिदोषसम्भवात् ॥(३३)॥ (तत्थ से पुवागमणेणं पुवाउत्ते भिलिंगसूवे पच्छाउत्ते चाउलोदणे) .३२-३५ तत्र गृहे तस्य पूर्वायुक्तः मसूरादिदालिः पश्चादायुक्तः तण्डुलौदनः तदा (कप्पड़ से मिलिंणसूवे पडिगाहित्सए) कल्पते तस्य मसूरादिदालिः प्रतिग्रहीतुं (नो से कप्पइ चाउलोदणे पडिगाहित्तए) नो तस्य कल्पते तण्डुलौदनं प्रतिग्रहीतुं॥ (३४)॥ (तत्थ से पुवागमणेणं दोऽवि पच्छाउत्ताई एवं नो से कप्पइ दोऽवि पडिगाहित्तए) तत्र गृहे तस्य द्वावपि पश्चादायुक्तौ तदानो तस्य कल्पते द्वावपि प्रतिग्रहीतुं (जे से तत्थ पुवागमणेणं पुवाउत्ते से कप्पह पडिगाहित्तए) यत् तस्य तत्र पूर्वायुक्तं तत् कल्पते प्रतिग्रहीतुं (जे से तत्थ पुवागमणेणं पच्छाउत्ते नो से कप्पइ पडिगाहित्तए) यत् तस्य तत्र पूर्व पश्चादायुक्तं न तत् कल्पते प्रतिग्रहीतुं ॥ (३५)॥ | (वासावासं पज्जोसवियस्स) चतुर्मासकं स्थितस्य (निग्गंथस्स निग्गंधीए वा गाहावइकुलं पिंडवायपडियाए । अणुपविट्ठस्स) साधोः साध्व्याश्च गृहस्थगृहे भिक्षाग्रहणार्थ अनुप्रविष्टस्य (निगिज्झिय निगिज्झिय बुटिकाए ॥१८२॥ निवइजा) स्थित्वा स्थित्वा वृष्टिकायः निपतेत् तदा (कप्पड़ से अहे आरामंसि वा) कल्पते तस्य आरामस्थाधो वा (जाव रुक्खमूलंसि वा उवागच्छित्तए) यावत् वृक्षमूले वा उपागन्तुं (नो से कप्पड पुवगहिएणं भत्तपाणेणं IN २८ 2029232829202003 en Education H For Private Personel Use Only Nrw.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy