Book Title: Subodhikakhya vruttiyutama
Author(s): Vinayvijay,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
कल्प.सबो- साहण' मित्यादि श्रीनिशीथचूर्णिदशमोद्देशक, एवं यत्र कुत्रापि पर्युषणानिरूपणं तत्र भाद्रपदविशेषितमेव, न
द्वितीयभाव्या०७||तु काप्यागमे 'भद्दवयसुद्धपंचमीए पज्जोसविजईत्ति पाठवत् 'अभिवडिअवरिसे सावणसुद्धपंचमीए पज्जोसवि- द्रपदे पर्यु
जईत्ति पाठ उपलभ्यते, ततः कार्तिकमासप्रतिबद्धचतुर्मासककृत्यकरणे यथा नाधिकमासः प्रमाणं तथा षणा ॥१७॥
भाद्रमासप्रतिबद्धपर्युषणाकरणेऽपि नाधिकमासः प्रमाणमिति त्यज कदाग्रहं, किंच अधिकमासः किं काकन भक्षितः? किं वा तस्मिन् मासे पापं न लगति ? उत बुभुक्षा न लगति ? इत्याद्युपहसन् मा खकीयं अहिलत्वं प्रकटय, यतस्त्वमपि अधिकमासे सति त्रयोदशसु मासेषु जातेष्वपि सांवत्सरिकक्षामणे 'बारसण्हं मासाणं'|| १५ इत्यादिकं वदन्नधिकमासं नाङ्गीकरोषि, एवं चतुर्मासिकक्षामणेऽधिकमाससद्भावेऽपि 'चंउण्हं मासाण'मित्यादि, पाक्षिकक्षामणेऽधिकतिथिसम्भवेऽपि 'पन्नरसण्हं दिवसाण' मिति च ब्रूषे, तथा नवकल्पविहारादिलोकोत्तरकार्येषु 'आसाढे मासे दुपया' इत्यादि सूर्यचारे लोकेऽपि दीपालिकाक्षततृतीयादिपर्वसु धनकलान्तरादिषु च अधिकमासो न गण्यते तदपि त्वं जानासि, अन्यच्च-सर्वाणि शुभकार्याणि अभिवर्द्धिते मासे नपुंसक इतिकृत्वा ज्योतिःशास्त्रे निषिद्धानि, अपरं च आस्तामन्योऽभिवर्द्धितो भाद्रपदवृद्धौ प्रथमो भाद्रपदोऽपि अप्रमाणमेव, यथा चतुर्दशीवृद्धौ प्रथमां चतुर्दशीमवगणय्य द्वितीयायां चतुर्दश्यां पाक्षिककृत्यं क्रियते | ॥१७॥
१ तेरसण्डं मासाणं इत्यादि पंचण्हं मासाणं इत्यादि च वदन् कश्चित् शास्त्राणां वाचारस्यापि च विराधकः, पञ्चमासिकसाधिकमाससांवत्सरिकप्रतिक्रमणकथनापत्तेः, पक्षे च दिनानां सदैवानियमः, यवनवागेव प्रत्यभिवर्षितमागमनं कार्य मासे मासे ।
तक्षकक्षामणेऽधिकसे दुषया' इत्यादि जानासि, अन्याऽभिवद्धितो भातुर्दश्यां पाक्षिकासाधिकमास
Join Education
For Private
Personal Use Only

Page Navigation
1 ... 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412