Book Title: Subodhikakhya vruttiyutama
Author(s): Vinayvijay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 370
________________ कल्प सुबो-मिश्रद्रव्यं सोपधिक शिष्यः, क्षेत्रस्थापना सक्रोशं योजनं, ग्लानवैद्यौषधादिकारणे च चत्वारि पञ्च वा योज अवग्रहः व्या०९नानि, कालस्थापना चत्वारो मासाः, भावस्थापना क्रोधादीनां विवेकः ईर्यादिसमितिषु चोपयोग इति४(८)MANTI IST (वासावासं पजोसवियाणं) वर्षावासं चतुर्मासकं पर्युषितानां-स्थितानां ( कप्पइ) कल्पते (निग्गंथाण वागमनवि॥१७५॥ निग्गंथीण वा) निर्ग्रन्थानां-साधूनां वा निर्ग्रन्थीनां-साध्वीनां वा (सव्वओ समंता सक्कोसं जोयणं उग्गहं चारश्च सू. ओगिण्हित्ताणं) सर्वतः-चतसृषु दिक्षु समन्तात्-विदिक्षु च सक्रोशं योजनं अवग्रहं अवगृह्य (चिहिउं अहालं- ९-१३ दमवि उग्गहे ) अथेत्यव्ययं, लन्दशब्देन काल उच्यते, तत्र यावता कालेनाद्रः करः शुष्यति तावान् कालो जघन्यं लन्दं, पश्च अहोरात्रा उत्कृष्टं लन्द, तन्मध्ये मध्यमं लन्द, लन्दमपि कालं यावत्-स्तोककालमपि अवग्रहे स्थातुं कल्पते,न तु अवग्रहादु बहिः, अपिशब्दात् अलन्दमपि बहुकालमपि यावत् षण्मासानेकत्रांवग्रहे स्थातुं कल्पते, न तु अवग्रहादु बहिः, गजेन्द्रपदादिगिरेर्मेखलाग्रामस्थितानां षट्सु दिक्षु उपाश्रयात् साईक्रोशद्वयगमनागमने पञ्चकोशावग्रहः, यत्तु विदिक्षु इत्युक्तं तव्यावहारिकविदिगपेक्षया, नैश्चयिकवि दिशां एकप्रदेशात्मकत्वेन तत्र गमनासम्भवात्, अटवीजलादिना व्याघातेषु त्रिदिको द्विदिको एकदिको वाऽवग्रहो भाव्यः॥(९)॥ (वासावासं पज्जोसवियाणं कप्पइ निग्गंथाणं वा निग्गंधीण वा) वर्षावासं-चतुर्मासकं पर्युषितानां स्थितानां कल्पते निर्ग्रन्थानां निर्ग्रन्थीनां वा (सबओ समंता सकोसं जोयणं भिक्खायरियाए गंतुं ॥१७५॥ पडिनियत्तए) सर्वतः-चतसृषु दिक्षु समन्तात्-विदिक्षु च सक्रोशं योजनं भिक्षाचर्यायां गन्तुं प्रतिनिव 980202017 २५ नां कल्पते निर्ग्रन्थानाणं कप्पइ निग्गंधाणं वा निजादको द्विदिको एकदिको वाऽवग्रहो dan teman For Private Personel Use Only

Loading...

Page Navigation
1 ... 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412