Book Title: Subodhikakhya vruttiyutama
Author(s): Vinayvijay,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
नामथि
र्तितम् ॥(१०)। (जत्थ नई निच्चोयगा निचसंदणा) यत्र नदी नित्योदका-नित्यं प्रचुरजला नित्यस्यन्दना
अवग्रह नित्यस्रवणशीला सततवाहिनीत्यर्थः (नो से कप्पइ सवओ समंता सकोसं जोयणं भिक्खायरियाए गंतुं पडिनियत्तए) नैव तत्र कल्पते सर्वासुदिक्षु विदिक्षु च सक्रोशं योजनं भिक्षाचर्यायां गन्तुं प्रतिनिवर्तितुं॥(११)। गमनवि(एरावई कुणालाए) यथा ऐरावती नाम्नी नदी कुणालायां पुर्यां सदा द्विक्रोशवाहिनी तादृशीं नदी लङ्घयितुंचारश्च सू. कल्प्या, स्तोकजलत्वात् , यतः (जत्थ चक्किया सिया एगं पायं जले किच्चा एगं पायं थले किच्चा) यत्र एवं १-१३ कर्तुं शक्नुयात्, किं तदित्याह-सिया-यदि एक चरण जले कृत्वा-जलान्तः प्रक्षिप्य एकं चरणं स्थले कृत्वाजलादुपरि आकाशे कृत्वा (एवं चक्किया एवन्नं कप्पइ सबओ समंता सकोसं जोयणं गंतुं पडिनियत्तए) अनया रीत्या गन्तुं शक्नुयात् एवं सति कल्पते सर्वतः समन्तात् सक्रोशं योजनं गन्तुं प्रतिनिवर्तितुम्॥(१२)॥ (एवं चे नो चक्किया एवं से नो कप्पइ सवओ समंता गंतुं पडिनियत्तए ) पूर्वोक्तरीत्या नैव यत्र गन्तुं शक्नुयात् एवं तस्य साधो नो कल्पते सर्वतः समन्तात् गन्तुं प्रतिनिवर्तितुं, यत्र च एवं कर्तुं न शक्नुयात् जलं विलोड्य गमनं स्यात् तत्र गन्तुं न कल्पते इतिभावः, जङ्घाई यावदुदकं दकसङ्घहो नाभिं यावल्लेपो नाभेरुपरि लेपोपरि, तत्र शेषकाले मासे मासे त्रिभिर्दकसङ्घहे सति क्षेत्रं नोपहन्यते, तत्र गन्तुं कल्पते इति भावः, वर्षाकाले च सप्तभिः क्षेत्रं नोपहन्यते, चतुर्थेऽष्टमे च दकसङ्घद्दे सति क्षेत्रं उपहन्यते एव, लेपस्तु एकोऽपि क्षेत्र उपहन्ति, नाभिं यावज्जलसद्भावे तु गन्तुं न कल्पते एव, किं पुनर्लेपोपरि ?-नाभेरुपरि जलसद्भावे ॥ (१३)॥
00020201202OTOSBA000202092e
Jain Education G
onal
For Private & Personel Use Only
M
ww.jainelibrary.org

Page Navigation
1 ... 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412