Book Title: Subodhikakhya vruttiyutama
Author(s): Vinayvijay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 372
________________ कल्प.सुयो- व्या०९ ॥१७६॥ (वासावासं पज्जोसवियाणं अत्थेगइयाणं) चतुर्मासकं स्थितानां केषाश्चित् साधूनां (एवं वुत्तपुत्वं भवइ, गुर्वाज्ञया दावे भंते ! एवं से कप्पइ दावित्तए, नो से कप्पइ पडिगाहित्तए) गुरुभिः एवं प्रागुक्तं भवति-ग्लानायामुकं दानग्रहणवस्तु दापयेः भदन्त :-हे शिष्य, तदा तस्य साधोः कल्पते दापयितुं, परं नो तस्य कल्पते खयं प्रतिग्रहीतुम् || व्यवस्था ॥(१४)। (वासावासं पज्जोसवियाणं अत्थेगइयाणं एवं वुत्तपुवं भवइ) चतुर्मासकं स्थितानां केषाञ्चित् साधूनांश सू.१४-६ गुरुभिः एवं प्रागुक्तं भवति (पडिगाहे भंते !, एवं से कप्पइ पडिगाहित्तए, नो से कप्पइ दावित्तए) स्वयं प्रतिगृह्णीयाः हे शिष्य!, तदा तस्य कल्पते प्रतिग्रहीतुं, परं नो तस्य कल्पते दापयितुं, यद्येवमुक्तं भवति यत् त्वं खयं प्रतिगृह्णीयाः ग्लानाय अन्यो दास्यति तदा खयं प्रतिग्रहीतुंकल्पते न तु दातुं इत्यर्थः।(१५)।(वासावासं पजोसवियाणं अत्थेगइयाणं एवं वुत्तपुवं भवइ) चतुर्मासकंस्थितानां केषाञ्चित् साधूनां गुरुभिः एवं प्रागुक्तं भवति (दावे भंते! पडिगाहेहि भंते !, एवं से कप्पइ दावित्तएवि पडिगाहित्तएवि) दापयेः हे शिष्य ! खयं प्रतिगृह्णीयाः हे शिष्य !, तदा तस्य कल्पते दापयितुमपि प्रतिग्रहीतुमपि, यदि च दद्याः प्रतिगृह्णीयाश्चेत्युक्तं भवति तदा दातुं प्रतिग्रहीतुं चोभयमपि कल्पते ॥ (१६)॥ (वासावासं पज्जोसवियाणं नो कप्पइ निग्गंथाण वा निग्गंथीण वा) चतुर्मासकं स्थितानां नो कल्पते साधूनां साध्वीनां च, कीदृशना ?-(हहाणं) हृष्टानां- ॥१७६॥ तारुण्येन समर्थानां, तरुणा अपि केचिद्रोगिणो निर्बलशरीराश्च भवन्ति, अत उक्तं-(आरुग्गाणं बलियसरीराण) आरोग्यानां बलवच्छरीराणां, ईदृशानां साधूनां (इमाओ नव रसविगईओ अभिक्खणं अभिक्खणं आहा २५ २८ Jain Education a l For Private & Personel Use Only jainelibrary.org

Loading...

Page Navigation
1 ... 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412