________________
कल्प. सुबो
व्या० ९
॥१७८॥
Jain Education Info
वा कल्पते, न तु द्वितीयवारं, परं ( णन्नत्थ ) णकारो वाक्यादौ अलङ्कारार्थः, अन्यत्र आचार्यादिवैयावृक्यकरेभ्यः, तान् वर्जयित्वेत्यर्थः, ते तु यदि एकवारं भुक्तेन वैयावृत्त्यं कर्त्तुं न शक्नुवन्ति तदा द्विरपि भुञ्जते, तपसो हि वैयावृत्त्यं गैरीय इति, (आयरियवेयावच्चेण वा ) आचार्यवैयावृत्त्यकरान् वा (उवज्झायवेयावच्चेण वा) उपाध्यायवैयावृत्त्यकरान् वा (तवस्सिवेयावच्चेण वा ) तपखिवैयावृत्त्यकरान् वा ( गिलाणवेयावचेण वा ) ग्लान वैयावृत्यकरान् वा ( खुड्डएण वा खुड्डिआए वा अवजणजागरण वा ) यावत् व्यञ्जनानि - बस्तिकूर्च कक्षादिरोमाणि न जातानि तावत् क्षुल्लकक्षुल्लिकयोरपि द्विर्भुञ्जानयोर्न दोष:, यद्वा वैयावृत्त्यमस्यास्तीति वैयावृत्यो वैयावृत्त्यकर इत्यर्थः आचार्यश्च वैयावृत्त्यश्च आचार्यवैयावृत्त्यौ, एवं उपाध्यायादिष्वपि ततश्च आचार्यउपाध्यायतपखिग्लानक्षुल्लकानां तद्वैयावृत्त्यकराणां च द्विर्भोजनेऽपि न दोष इत्यर्थो जातः ॥ ( २० ) ॥ ( वासावासं पज्जोसवियस्स) चतुर्मासकं स्थितस्य ( चउत्थभत्तियस्स भिक्खुस्स अयं एवइए विसेसे ) एकान्तरोपवासिनः साधोरयमेतावान् विशेषो (जं से पाओ निक्खम्म ) यत् स प्रातर्निष्क्रम्य गोचरचर्यार्थं
वामेव विडगं भुच्चा ) प्रथममेव विकटं प्रासुकाहारं भुक्त्वा (पिच्चा ) तक्रादिकं पीत्वा ( पडिग्गहगं संलिहिय संपमज्जिय ) पात्रं संलिख्य - निर्लेपीकृत्य सम्प्रमृज्य-प्रक्षाल्य ( से य संथरिया कप्पड़ से तद्दिवसं तेणेव भत्तद्वेणं पज्जोसवित्तए) स यदि संस्तरेत्-निर्वहेत् तर्हि तेनैव भोजनेन तस्मिन् दिने कल्पते पर्युषितुं स्थातुं ( से य नो संधरिजा ) अथ यदि न संस्तरेत् स्तोकत्वात् ( एवं से कप्पइ दुच्चंपि गाहावइकुलं भत्ताए वा पाणाए
For Private & Personal Use Only
गोचरचर्या - वेलानियमः
सू. २०-२४
२०
२५
॥१७८॥
२८
w.jainelibrary.org