Book Title: Subodhikakhya vruttiyutama
Author(s): Vinayvijay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 315
________________ एवमाहिजंति) तस्य प्रभोः पञ्च नामधेयानि एवं आख्यायन्ते (तंजहा) तद्यथा (उसमे हवा १ पढमराया इ वा २)प्रथमेनृपत्वं ऋषभ इति वा १ प्रथमराजा इति वा २(पढमभिक्खायरे इ वा ३) प्रथमभिक्षाचर इति वा ३ (पढमजिणे इ नगरीनिव वा ४)प्रथमजिन इति वा ४ (पढमतित्थंकरे इ वा ५) प्रथमतीर्थङ्कर इति वा ५, तत्र इकारः सर्वत्र वाक्या-18 शनम् लङ्कारे, प्रथमराजा, स चैवं-कालानुभावात् क्रमेण प्रचुरकषायोदयात् परस्परं विवदमानानां युगलिकानां दण्डनीतिस्तावत् विमलवाहनचक्षुष्मत्कुलकरकालेऽल्पापराधित्वेन हकाररूपैवाभूत्, यशखिनोऽभिचन्द्रस्य च काले अल्पेऽपराधे हक्काररूपा महति च अपराधे मकाररूपा, प्रसेनजिन्मरुदेवनाभिकुलकरकाले च जघन्यमध्यमोत्कृष्टॉपराधेषु क्रमेण हक्कारमकारधिक्काररूपा दण्डनीतयोऽभूवन, एवमपि नीत्यतिक्रमेण ज्ञानादिगुणाधिक भगवन्तं विज्ञाय युगलिभिर्भगवनिवेदने कृते खाम्याह-नीतिमतिक्रमतां दण्डं सर्व राजा करोति, स चाभि|षिक्तोऽमात्यादिपरिवृतो भवति' एवं उक्ते तैरूचे-अस्माकं अपि ईदृशो राजा भवतु, खाम्याह-याचध्वं नाभिकु लकरं राजानं, तैर्याचितोनाभिः-'भो भवतां ऋषभ एव राजा' इत्युक्तवान्, ततस्ते राज्याभिषेकनिमित्तमुंदकानयनाय सरः प्रति गतवन्तः, तदा च प्रकम्पितासनः शक्रो जीतमिति समागत्य मुकुटकुण्डलाभरणादिपरिष्क्रियापुरस्सरं भगवन्तं राज्यऽभिषिञ्चति स्म, युगलिकनरास्तु नलिनपत्रस्थितजलहस्ता अलङ्कतं भगवन्तं निरीक्ष्य विस्मिताःक्षणं विचार्य भगवतः पादयोजलं प्रक्षिप्तवन्तः, तच्च दृष्ट्वा तुष्टः शक्रोऽचिन्तयत्-अहो विनीता एते | पुरुषा इति वैश्रमणं आज्ञापितवान् यदिह द्वादशयोजनविस्तीर्णा नवयोजनविष्कम्भां विनीतां नाम्नी नगरी Jain Education For Private & Personel Use Only (OTaw.jainelibrary.org

Loading...

Page Navigation
1 ... 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412