Book Title: Subodhikakhya vruttiyutama
Author(s): Vinayvijay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 347
________________ एर थेरा) शिष्यौ द्वौ स्थविरौ अभूतां (सुट्टियमुप्पडिबुद्धा कोडियकावंदगा वग्यावच्चसगुत्ता) सुस्थितः सुप्रति- सुस्थितादिबुद्धश्च कौटिककाकन्दिको व्याघ्रापत्यगोत्री, सुस्थिती-सुविहितक्रियानिष्ठौ सुप्रतिबुद्धी-सुज्ञाततस्वी, इदं विशे सविरावली षणं,कौटिककाकन्दिकाविति तु नामनी, अन्ये तु सुस्थितसुप्रतिबुद्धौ इति नामनी कोटिशः सूरिमन्त्रजापात्। काकन्यां नगयाँ जातत्वाच,कोटिककाकन्दिकाविति विशेषणं, (घराणं सुडियसुपडिबुद्धाणं कोडियकाकंदगाणं वग्यावच्चसगुत्ताणं) स्थविरयोः सुस्थितसुप्रतिबुद्धयोः कोटिककाकन्दिकयोः व्याघ्रापत्यगोत्रयोः (अंतेवासी थेरे अजइंददिन्ने कोसियगुत्ते ) शिष्यः स्थविरः आर्य इन्द्रदिन्नोऽभूत् कौशिकगोत्रः (थेरस्स णं अजइंददि-16 नस्स कोसियगुत्तस्स) स्थविरस्य आर्यइन्द्रदिन्नस्य कौशिकगोत्रस्य (अंतेवासी थेरे अजदिने गोयमसगुत्ते) शिष्यः स्थविरः आर्यदिन्नोऽभूत् गौतमगोत्रः (थेरस्स णं अज्जदिन्नस्स गोयमसगुत्तस्स) स्थविरस्य आर्यदिनस्य गोतमगोत्रस्य (अंतेवासी थेरे अजसीहगिरी जाइसरे कोसियगुत्ते) शिष्यः स्थविरः आर्यसिंहगिरिरभूत् , जातिस्मरणवान् कौशिकगोत्रः (थेरस्सणं अजसीहगिरिस्स जाइस्सरस्स कोसियसगुत्तस्स) स्थविरस्य आर्यसिंहगिरेः जातिस्मरणवतः कौशिकगोत्रस्य (अंतेवासी थेरे अजवहरे गोयमसगुत्ते) शिष्यः स्थविरः आर्यवज्रोऽभूत् गौतमगोत्रः (थेरस्स णं अजवइरस्स गोयमसगुत्तस्स) स्थविरस्य आर्यवज्रस्य गौतमगोत्रस्य (अंतेवासी थेरे अजवइरसेणे उक्कोसियगुत्ते) शिष्यः स्थविरः आर्यवज्रसेनोऽभूत् उत्कौशिकगोत्रः (थेरस्स णं अज्जवइरसेणस्स उक्कोसिअगुत्तस्स ) स्थविरस्य आर्यवज्रसेनस्य उत्कौशिकगोत्रस्य 0202000 900908 Jain Education in For Private & Personal Use Only "www.jainelibrary.org

Loading...

Page Navigation
1 ... 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412