Book Title: Subodhikakhya vruttiyutama
Author(s): Vinayvijay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 363
________________ श्रीवीरस षणा लस्तद्धेतव म.१-२ ॥ अथ नवमं व्याख्यानं प्रारभ्यते ॥ ॥ अथ सामाचारीलक्षणं तृतीयं वाच्यं वक्तुं प्रथमं पर्युषणा कदा विधेयेंत्याह-(तेणं कालेणं) तस्मिन्यु काले (तेणं समएणं) तस्मिन् समये (समणे भगवं महावीरे) श्रमणो भगवान महावीरः (वासाणं सवीसहराए मासे विइकते) आषाढचातुर्मासिकदिनादारभ्य वर्षाकालस्य विंशतिदिनयुक्ते मासे व्यतिक्रान्ते (वासावासं पज्जोसवेइ) पर्युषणामकरीत् ॥(१)। (से केणटेणं भंते ! एवं बुचइ) तत् केन अर्थेन-कारणेन हे पूज्य ! एवं उच्चते-(समणे भगवं महावीरे) श्रमणो भगवान् महावीरः (वासाणं सवीसइराए मासे विइ-18 कंते) वर्षाकालस्य विंशतिदिनयुक्ते मासे व्यतिक्रान्ते सति (वासावासं पजोसवेइ) पर्युषणामकरोत्, इति |शिष्येण प्रभे कृते गुरुः उत्तरं दातुं सूत्रमाह-(जओ णं पाएणं अगारीणं अगाराई) यतः कारणात् प्रायेण अगारिणां-गृहस्थानां अगाराणि-गृहाणि (कडिआई) कटयुक्तानि (उत्कंबियाई) धवलितानि (छन्नाई) तृणादिभिराच्छादितानि (लिताई) गोमयादिना लिप्तानि (गुत्ताई) वृत्तिकरणादिना गुप्तानि (घट्ठाई) विषमभूमिभङ्गाद् घृष्टानि (मट्ठाई) पाषाणखण्डेन घृष्ट्वा सुकुमालीकृतानि (संपधूमियाई) सौगन्ध्यार्थ धूपैर्वा|सितानि (खाओदगाई) कृतप्रणालीरूपजलमार्गाणि (खायनिद्धमणाई) सज्जितखालानि, एवंविधानि (अप्प| १ अवस्थानपर्युषणापेक्षयैवैतत् सूत्र, ततो जिनस्य सांवत्सरिकप्रतिक्रमणस्याभावेऽपि न क्षतिः, अत एवाने 'अगारीणं अगाराई' इत्या-19 |दिनाऽवस्थानोपयोग्येवोत्तरं । en Education For Private Personel Use Only

Loading...

Page Navigation
1 ... 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412