Book Title: Subodhikakhya vruttiyutama
Author(s): Vinayvijay,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
वरमुत्तमं वहइ ॥७॥'वरमुत्तमं ति वरा-श्रेष्ठा, मा-लक्ष्मीस्तया उत्तम छत्रं वहति-यस्य शिरसि धारयति फल्गुमिदेवः पूर्वसङ्गतिकः कश्चित् । हत्थं कासवगुत्तं,धम्म सिवसाहगं पणिवयामि । सीहं कासवगुत्तं,धम्मपि य कासवं त्रादीनां वंदे ॥८॥तं वंदिऊण सिरसा थिरसत्तचरित्तनाणसंपन्नं । थेरं च अजजंबुं. गोयमगुत्तं नमसामि ॥९॥ नमस्कारा: मिउमद्दवसंपन्नं उवउत्तं नाणदंसणचरित्ते । थेरं च नंदियंपि, य, कासवगुत्तं पणिवयामि ॥१०॥ 'मिउमद्द-18 वसंपन्नं ति मृदुना-मधुरेण.माईवेन-मायात्यागेन सम्पन्नम् । तत्तो य थिरचरितं, उत्तमसम्मत्तसत्तसंजुत्तं ।। देसिगणिखमासमणं, माढरगुत्तं नमसामि ॥ ११॥ ततो अणुओगधरं.धीरं मइसागरं महासत्तं । थिरगुत्तखमासमणं, वच्छसगुत्तं पणिवयामि ॥ १२॥ तत्तो य नाणदंसणचरित्ततवसुट्टियं गुणमहंतं । थेरं कुमारधम्म, वंदामि गणिं गुणोवेयं ॥ १३ ॥ सुत्तत्थरयणभरिए, खमदममद्दवगुणेहिं संपन्ने । देविडिखमासमणे, कासवगुत्ते पणिवयामि ॥१४॥ इति स्थविरावलीसूत्रं सम्पूर्णम् ।
Jain Education International
For Private Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412