SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ वरमुत्तमं वहइ ॥७॥'वरमुत्तमं ति वरा-श्रेष्ठा, मा-लक्ष्मीस्तया उत्तम छत्रं वहति-यस्य शिरसि धारयति फल्गुमिदेवः पूर्वसङ्गतिकः कश्चित् । हत्थं कासवगुत्तं,धम्म सिवसाहगं पणिवयामि । सीहं कासवगुत्तं,धम्मपि य कासवं त्रादीनां वंदे ॥८॥तं वंदिऊण सिरसा थिरसत्तचरित्तनाणसंपन्नं । थेरं च अजजंबुं. गोयमगुत्तं नमसामि ॥९॥ नमस्कारा: मिउमद्दवसंपन्नं उवउत्तं नाणदंसणचरित्ते । थेरं च नंदियंपि, य, कासवगुत्तं पणिवयामि ॥१०॥ 'मिउमद्द-18 वसंपन्नं ति मृदुना-मधुरेण.माईवेन-मायात्यागेन सम्पन्नम् । तत्तो य थिरचरितं, उत्तमसम्मत्तसत्तसंजुत्तं ।। देसिगणिखमासमणं, माढरगुत्तं नमसामि ॥ ११॥ ततो अणुओगधरं.धीरं मइसागरं महासत्तं । थिरगुत्तखमासमणं, वच्छसगुत्तं पणिवयामि ॥ १२॥ तत्तो य नाणदंसणचरित्ततवसुट्टियं गुणमहंतं । थेरं कुमारधम्म, वंदामि गणिं गुणोवेयं ॥ १३ ॥ सुत्तत्थरयणभरिए, खमदममद्दवगुणेहिं संपन्ने । देविडिखमासमणे, कासवगुत्ते पणिवयामि ॥१४॥ इति स्थविरावलीसूत्रं सम्पूर्णम् । Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy