________________
आर्यकालकादिस्थवि. राणामा
२०
कल्प.सुबो- गोयमसगुत्ते, थेरस्सणं अजकालयस्स गोयमसगुत्तस्स इमे दो थेरा अंतेवासी गोयमसगुत्ता-थेरे अजसंप- न्या० ७ लिए थेरे अजभद्दे, एएसिणं दुण्डंपिथेराणं गोयमसगुत्ताणं अजवुड्ढे थेरे अंतेवासी गोयमसगुत्ते, थेरस्स णं
अजबुद्धस्स गोयमसगुत्तस्स अजसंघपालिए थेरे अंतेवासी गोयमसगुत्ते, थेरस्स णं अजसंघपालिअस्स गोयम- सगुत्तस्स अजहत्थी थेरे अंतेवासी कासवगुत्ते, थेरस्स णं अजहत्थिस्स कासवगुत्तस्स अजधम्मे थेरे अंते|वासी सुव्ययगुत्ते, थेरस्सणं अजधम्मस्स सुव्वयगुत्तस्स अजसीहे थेरे अंतेवासी कासवगुत्ते,थेरस्स णं अजसीहस्स कासवगुत्तस्स अजधम्मे धेरे अंतेवासी कासवगुत्ते, थेरस्स णं अजधम्मस्स कासवगुत्तस्स अजसंडिल्ले घेरे
अंतेवासी-वंदामि फग्गुमित्त' मित्यादिगाथाचतुर्दशकं, तत्र गद्योक्तोऽर्थः पुनः पयः सङ्गहीत इति न पुनरुक्तिशङ्का ॥ वंदामि फग्गुमित्तं.गोयम धणगिरिं च वासिह। कुच्छ सिवभूइंपि य, कोसिय दुजंत कण्हे अ
॥१॥ ते वंदिऊण सिरसा,भदं वंदामि कासवसगुत्तं । नक्खं कासवगुत्तं रक्खंपि य कासवं वंदे ॥२॥ वंदामि अजनागं, गोयम जेहिलं च वासिट्ठ। विण्डं माढरगुत्तं । कालगवि गोयमं वंदे ॥३॥ गोयमगुत्त| कुमार,संपलियं, तहय भद्दयं वंदे । थेरं च अजवुड,गोयमगुत्तं नमसामि ॥४॥तं वंदिऊण सिरसा. थिरसत्तचरित्तनाणसंपन्नं । थेरं च संघवालिय,गोयमगुत्तं पणिवयामि ॥५॥ वदामि अजहत्थिं.कासवं खंतिसागरं धीरं । गिम्हाण पढममासे,कालगयं चेव सुद्धस्स ॥६॥'गिम्हाण'ति-ग्रीष्मस्य,प्रथममासे-चैत्रे, 'कालगयंतिदिवं गतं, 'सुद्धस्स'त्ति-शुक्लपक्षे । वदामि अन्नधम्मं च.सुष्वयं सीललद्धिसंपण्णं । जस्सनिक्खमणे देवो, छत्तं
बंदिऊण सिरसा
॥१७॥
रंच संघवालिय गा अज्ञवई गोयमगत नसलगमवि गोपमं यद कासवं वंदे ॥२॥
पणिवयामि ॥
लगयं चेव
299280
Jain Education
For Private Personal use only