________________
एर
थेरा) शिष्यौ द्वौ स्थविरौ अभूतां (सुट्टियमुप्पडिबुद्धा कोडियकावंदगा वग्यावच्चसगुत्ता) सुस्थितः सुप्रति- सुस्थितादिबुद्धश्च कौटिककाकन्दिको व्याघ्रापत्यगोत्री, सुस्थिती-सुविहितक्रियानिष्ठौ सुप्रतिबुद्धी-सुज्ञाततस्वी, इदं विशे
सविरावली षणं,कौटिककाकन्दिकाविति तु नामनी, अन्ये तु सुस्थितसुप्रतिबुद्धौ इति नामनी कोटिशः सूरिमन्त्रजापात्। काकन्यां नगयाँ जातत्वाच,कोटिककाकन्दिकाविति विशेषणं, (घराणं सुडियसुपडिबुद्धाणं कोडियकाकंदगाणं वग्यावच्चसगुत्ताणं) स्थविरयोः सुस्थितसुप्रतिबुद्धयोः कोटिककाकन्दिकयोः व्याघ्रापत्यगोत्रयोः (अंतेवासी थेरे अजइंददिन्ने कोसियगुत्ते ) शिष्यः स्थविरः आर्य इन्द्रदिन्नोऽभूत् कौशिकगोत्रः (थेरस्स णं अजइंददि-16 नस्स कोसियगुत्तस्स) स्थविरस्य आर्यइन्द्रदिन्नस्य कौशिकगोत्रस्य (अंतेवासी थेरे अजदिने गोयमसगुत्ते) शिष्यः स्थविरः आर्यदिन्नोऽभूत् गौतमगोत्रः (थेरस्स णं अज्जदिन्नस्स गोयमसगुत्तस्स) स्थविरस्य आर्यदिनस्य गोतमगोत्रस्य (अंतेवासी थेरे अजसीहगिरी जाइसरे कोसियगुत्ते) शिष्यः स्थविरः आर्यसिंहगिरिरभूत् , जातिस्मरणवान् कौशिकगोत्रः (थेरस्सणं अजसीहगिरिस्स जाइस्सरस्स कोसियसगुत्तस्स) स्थविरस्य आर्यसिंहगिरेः जातिस्मरणवतः कौशिकगोत्रस्य (अंतेवासी थेरे अजवहरे गोयमसगुत्ते) शिष्यः स्थविरः आर्यवज्रोऽभूत् गौतमगोत्रः (थेरस्स णं अजवइरस्स गोयमसगुत्तस्स) स्थविरस्य आर्यवज्रस्य गौतमगोत्रस्य (अंतेवासी थेरे अजवइरसेणे उक्कोसियगुत्ते) शिष्यः स्थविरः आर्यवज्रसेनोऽभूत् उत्कौशिकगोत्रः (थेरस्स णं अज्जवइरसेणस्स उक्कोसिअगुत्तस्स ) स्थविरस्य आर्यवज्रसेनस्य उत्कौशिकगोत्रस्य
0202000
900908
Jain Education in
For Private & Personal Use Only
"www.jainelibrary.org