________________
cिee
कल्प.सयो-II(अंतेवासी चत्तारि थेरा) शिष्याः चत्वारः स्थविराः अभूवन (थेरे अजनाइले, थेरे अजपोमिले, धेरे अजज- आयनागिव्या०७यंते, थेरे अज्जतावसे) स्थविरः आर्यनागिलः स्थविरः आर्यपौमिल: स्थविरः आर्यजयन्तः, स्थविरः आर्यतापसः
लादिस्थ(थेराओ अजनाइलाओ अजनाइला साहा निग्गया) स्थविरात् आर्यनागिलात् आर्यनागिला शाखा निर्गता.
विरावली ॥१६॥
(थेराओ अज्जपोमिलाओ अजपोमिला साहा निग्गया) स्थविराद आर्यपोमिलादु आर्यपोमिला शाखा निर्गता (थेराओ अजजयंताओ अज्जजयंती साहा निग्गया) स्थविरात् आर्यजयन्तात् आर्यजयन्ती शाखा निर्गता (थेराओ अजतावसाओ अज्जतावसी साहा निग्गया) स्थविरात् आर्यतापसात् आर्यतापसी शाखा निर्गता इति ॥ (६) । अथ विस्तरवाचनया स्थविरावलीमाह-(वित्थरवायणाए पुण अजजसभद्दाओ पुरओ थेरावली एवं पलोइज्जइ) विस्तरवाचनया पुनः आर्ययशोभद्रात् अग्रतः स्थविरावली एवं प्रलोक्यते, तास्यां किल वाचनायां भूरिशो भेदा लेखकदोषहेतुका ज्ञेयाः, तत्तत्स्थविराणां शाखाः कुलानि च प्रायः सम्प्रति न ज्ञायन्ते, नामान्तरेण तिरोहितानि भविष्यन्तीति तत्र तद्विदः प्रमाणं, तत्र कुलं-एकाचार्यसन्ततिंर्गणस्तु-एकवाचनाचारमुनिसमुदायः, यदुक्तं-"तत्थ कुलं विन्नेयं एगायरिअस्स संतई जा उ । दुण्ह कुलाण मिहो पुण। साविक्खाणं गणो होइ ॥१॥"शाखास्तु एकाचार्यसन्ततावेव पुरुषविशेषाणां पृथक् पृथगन्वयाः, अथवा
॥१६४॥
१ तत्र कुलं विज्ञेयं एकाचार्यस्य संततिर्या तु । द्वयोः कुलयोमिथः पुनः सापेक्षयोर्गणो भवति ॥ १॥
Jain Education in
For Private & Personal Use Only
Kn.jainelibrary.org