SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ | विवक्षिताद्यपुरुषसन्ततिः शाखा, यथाऽस्मदीया वैरखामिनाम्ना वैरीशाखा, कुलानि तु तत्तच्छिष्याणां पृथक पृथगन्वयाः, यथा चान्द्रकुलं नागेन्द्रकुलमित्यादि (तंजहा ) तद्यथा - (थेरस्स णं अज्जजसभद्दस्स तुंगियायणसगुप्तस्स ) स्थविरस्य आर्ययशोभद्रस्य तुङ्गिकायन गोत्रस्य (इमे दो थेरा अंतेवासी अहावचा अभिन्नाया हुत्था ) इमौ द्वौ स्थविरौ अन्तेवासिनो 'आहावच्चा' न पतन्ति यस्मिन्नुत्पन्ने दुर्गतौ अयशः पङ्के वा पूर्वजास्तदपत्यं पुत्रादिस्तत्सदृशौ यथापत्यौ, अत एव 'अभिन्नाया' अभिज्ञातौ प्रसिद्धौ अभूतां (तंजहा ) तद्यथा (थेरे अजभहबाहू पाहूणसगुत्ते ) स्थविर आर्यभद्रबाहुः प्राचीनगोत्रः ( थेरे अज्ज संभूहविजए माढरसगुत्ते ) स्थविरः आर्यसम्भूतिविजयः माढरगोत्रः (थेरस्स णं अजभद्दबाहुस्स पाईणसगुत्तस्स ) स्थविरस्य आर्यभद्रबाहोः प्राचीनगोत्रस्य (इमे चत्तारि थेरा अंतेवासी आहावच्चा अभिन्नाया हुत्था) एते चत्वारः स्थविरा: अन्तेवासिनो यथापत्याः प्रसिद्धा अभवन् (तंजहा) तद्यथा (थेरे गोदासे, थेरे अग्गिदत्ते, थेरे जन्नदत्ते, थेरे सोमदत्ते, कासवगुणं) स्थविरः गोदासः १ स्थविरः अग्निदन्तः २ स्थविरः यज्ञदत्तः ३ स्थविरः सोमदत्तः ४ काश्यपगोत्रः (थेरेर्हितो गोदासेहिंतो कासवगुप्ते हिंतो ) स्थविरात् गोदासात् काश्यपगोत्रात् (इत्थ णं गोदासगणे नामं गणे निग्गए) अत्र गोदासनामको गणो निर्गतः (तस्स णं इमाओ चत्तारि साहाओ एवमाहिज्जति) तस्य एताचतस्रः शाखा एवं आख्यायन्ते ( संजहा) तद्यथा ( तामलिन्तिया कोडिवरिसिया पुंडवद्धणीया दासीखव्यडिया ) तामलिप्सिका १ कोटिवर्षिका २ पुण्ड्रवर्द्धनिका ३ दासीखर्यटिका ४ ( थेरस्स णं अज्ज संभूइविजयस्स Jain Education)ional For Private & Personal Use Only विस्तृत वाचना १० १४ www.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy