SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ कल्प.सुबोन्या०७ विस्तृतवाचना ॥१६५॥ माढरसगुत्तस्स) स्थविरस्य आर्यसम्भूतिविजयस्य माढरगोत्रस्य (इमे दुवालस थेरा अंतेवासी अहावचा अभिन्नाया हुत्था) एते द्वादश स्थविराः शिष्या यथापत्याः प्रसिद्धा अभवन् (तंजहा)-तद्यथा (नंदणभहु१ वनंदण भद्दे २ तह तीसभ६ ३ जसभद्दे ४ । थेरे य सुमणभद्दे ५ मणिभद्दे ६ पुण्णभद्दे ७ य ॥१॥) नन्दनभद्रः १ उपनन्दः २ तिष्यभद्रः ३ यशोभद्रः ४ सुमनोभद्रः ५ मणिभद्रः ६ पूर्णभद्रः ७ (थेरे अ थूलभद्दे ८। उज्जुमई ९ जंबुनामधिज्जे १० य । थेरे अ दीहभद्दे ११ धेरे तह पंडुभद्दे १२ य ॥२॥) स्थविरः स्थूलभद्रः ८ ऋजुमतिः ९ जम्बूनामधेयः १० स्थविरः दीर्घभद्रः ११ स्थविरः पाण्डभद्रः १२॥ (घेरस्स णं अजसंभूइविजयस्स माढरसगुत्तस्स ) स्थविरस्य आर्यसम्भूतिविजयस्य माढरगोत्रस्य (इमा ओ सत्त अंतेवासिणीओ अहावच्चाओ अभिन्नायाओ हुत्था) एताः सप्त अन्तेवासिन्यः यथापत्याः प्रसिद्धा अभवन् (तंजहा) तथा (जक्खा य १ जक्खदिन्ना.२ भूआ ३ तह चेव भूअदिन्ना य ४। सेणा ५ वेणा ६18 रेणा७ भइणीओ थूलभद्दस्स ॥१॥) सुगमा, थेरस्स णं अजथूलभद्दस्स गोयमसगुत्तस्स इमे दो थेरा अंतेवासी अहावच्चा अभिन्नाया हुत्था, तंजहा-थेरे अजमहागिरी एलावच्चसगुत्ते,थेरे अजसुहत्थी वासिहसगुत्ते, थेरस्स णं अज्जमहागिरिस्स एलावच्चसगुत्तस्स इमे अट्ट थेरा अंतेवासी अहावचा अभिन्नाया हुत्था, तंजहाधेरे उत्तरे थेरे बलिस्सहे थेरे धणड्ढे थेरे सिरिड्डे घेरे कोडिन्ने थेरे नागे थेरे नागमित्ते.थेरे छड्डुलूए रोहगुत्ते कोसियगुत्ते णं, 'छलुए रोहगुत्ते'त्ति द्रव्य १ गुण २ कर्म ३ सामान्य ४ विशेष ५ समवायाख्य ६ षट्पदार्थ ॥१६५॥ 4 Jain Educh an inte For Private & Personal Use Only Miainelibrary.org A
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy