SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ Jain Education प्ररूपकत्वात् षट्, उलूकगोत्रोत्पन्नत्वेनोंलूकः, ततः कर्मधारये षडुलूकः, प्राकृतत्वात् 'छ्डलूए’त्ति, अत एव सूत्रे 'कोसिअगुत्ते' इत्युक्तं, उलूककौशिकयोरेकार्थत्वात्, थेरिहिंतो णं छड्डलूपहिंतो रोहगुत्तेर्हितो कोसि - यगुत्तेहिंतो, तत्थ णं तेरासिया निग्गया, 'तेरासिय'त्ति त्रैराशिकाः - जीवाजीवनो जीवाख्यराशित्रयप्ररूपिणस्तंच्छिष्यप्रशिष्याः, तदुत्पत्तिस्त्वेवं - श्रीवीरात् पञ्चशतचतुश्चत्वारिंशत्तमे ५४४ वर्षे अन्तरञ्जिकायां पुर्या भूतगृहव्यन्तर चैत्यस्थश्रीगुप्ताचार्यवन्दनार्थं ग्रामान्तरादागच्छन् रोहगुप्तस्तच्छिष्यः प्रवादिप्रदापितपटह ध्वनिमाकर्ण्य तं पटहं स्पृष्ट्वाऽऽचार्यस्य तन्निवेद्य वृश्चिक १ सर्प २ मूषक ३ मृगी ४ वराही ५ काकी ६ शकुनिका ७ भिधपरिव्राजकविद्योपधातिका मयूरी १ नकुली २ बिडाली ३ व्याघ्री ४ सिंही ५ उलूकी ६ श्येनी ७| संज्ञाः सप्त विद्याः, अशेषोपदशमकं रजोहरणं च गुरुभ्यः प्राप्य बलश्रीनाम्नो राज्ञः सभायामागत्य पोहशालाभिधेन परिव्राजकेन सह वादे प्रारब्धे तेन जीवाजीवसुखदुःखादिरूपे राशिद्वये स्थापिते देवानां त्रितयं त्रयी हुतभुजां शक्तित्रयं त्रिखरास्त्रैलोक्यं त्रिपदी त्रिपुष्करमंध, त्रिब्रह्म वर्णास्त्रयः । त्रैगुण्यं पुरुषत्रयी त्रयमथो, सन्ध्यादिकालत्रयं, सन्ध्यानां त्रितयं वचस्त्रयमर्थार्थास्त्रयः संस्मृताः ॥ १ ॥ इत्यादि वदन् जीवाजीवनोजीवेत्यादिराशित्रयं व्यवस्थापितवान् ततश्च तद्विद्यासु खविद्याभिर्विजितासु तत्प्रयुक्तां रासभीविद्यां रजोहरणेन विजित्य महोत्सवपूर्वकं आगत्य सर्व वृत्तान्तं गुरुभ्यो व्यज्ञपयत्, ततो गुरुभिरूचे - वत्स ! वरं चक्रे, परं जीवाजीवनोजीवेति राशित्रयस्थापनमुत्सूत्रमिति तत्र गत्वा ददख मिथ्यादुष्कृतं, ततः कथं तथा For Private & Personal Use Only त्रैराशिकवृत्तान्तः १० १४ w.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy