SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ कल्प. सुबो व्या० ७ ॥१६६॥ Jain Education Internat विधपर्षदि स्वयं प्रज्ञाप्य अप्रमाणयामीति जाताहङ्कारेण तेन तथा न चक्रे, ततो गुरुभिः षण्मासीं यावद्राजसभायां वादमसूत्र्य प्रान्ते कुत्रिकापणान्नोजीवयाचने तस्याप्राप्तौ चतुश्चत्वारिंशेन पृच्छाशतेन (१४४) निर्लोठितः, कथमपि खाग्रहमैत्यजन् गुरुभिः कुधा खेलमात्र भस्मप्रक्षेपेण शिरोगुण्डनपूर्वकं स सङ्घबाह्यश्चक्रे, ततः षष्ठो निवस्त्रैराशिकः क्रमेण वैशेषिकदर्शनं प्रकटितवानिंति । यत्तु सूत्रे रोहगुप्त आर्यमहागिरिशिष्यः प्रोक्तः, उत्त राध्ययनवृत्तिस्थानाङ्गवृत्त्यादौ तु श्रीगुप्ताचार्यशिष्यः प्रोक्तस्ततोऽस्माभिरैपि तथैव लिखितं, तत्त्वं पुनर्बहुश्रुता वि दन्ति ॥ थेरेहिंतो णं उत्तरबलिसहिंतो तत्थ णं उत्तरबलिस्सहे नामं गणे निग्गए, तस्स णं इमाओ चत्तारि साहाओ एवमाहिजंति, तंजहा-कोलंबिया सुत्तिवत्तिया कोडंबाणी चंदनागरी, थेरस्स णं अज्जसुहत्थिस्स वासिसगुत्तस्स इमे दुवाल थेरा अंतेवासी अहावच्चा अभिन्नाया हुत्था-तं जहा - (थेरे अ अजरोहण, १ भद्दजसे २ मेह गणिय ३ कामिट्टी ४ । सुट्टिय ५ सुप्पडिबुद्धे ६, रक्खिय ७ तह रोहगुत्ते ८ अ ॥१॥ इसिगुत्ते ९ सिरिगुत्ते १० गणी अ. बंभे ११ गणी य तह सोमे १२। दस दो अ गणहरा, खलु एए सीसा सुहत्थिस्स ॥२॥) आर्यरोहणः १ भद्रपशाः २ मेघः ३ कामर्द्धिः ४ सुस्थितः ५ सुप्रतिबुद्धः ६ रक्षितः ७ रोहगुप्तः ८ ऋषिगुप्तः ९ श्रीगुप्तः १० ब्रह्मा १९ सोमः | १२ इति द्वादश गणधारिणः सुहस्तिशिष्याः ॥ थेरेहिंतो णं अज्जरोहणेहिंतो कासवगुत्तेर्हितो तत्थ णं उद्देहगणे नामं गणे निग्गए, तस्सिमाओ चत्तारि साहाओ निगयाओ, छच्च कुलाई एवमाहिजंति से किं तं साहाओ ?, साहाओ एवमाहिजंति, तंजहा - उर्दुषरिज्जिया मासपूरिआ मइपत्तिया पुन्नपत्तिया, से तं साहाओ ॥ से किं तं For Private & Personal Use Only त्रैराशिक वृत्तान्तः २० २५ ॥१६६॥ www.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy