________________
कुलाई ? कुलाई एवमाहिजंति, तंजहा-पढमं च नागभूयं, बिइयं पुण सोमभूइयं होइ । अह उल्लगच्छ तइअं
दीनि कुलाचउत्थयं हत्थलिज्जं तु ॥१॥ पंचमगं नंदिजं छ8 पुण पारिहासयं होइ । उद्देहगणस्सेए छच्च , कुला हुंति
कानिचारणानायवा ॥२॥ थेरोहिंतो णं सिरिगुत्तेहिंतो हारियायसगुत्तेहिंतो इत्थ णं चारणंगणे नामं गणे निग्गए, तस्स णं
द्या गणाः इमाओ चत्तारि साहाओ.सत्त य कुलाइं एवमाहिजंति, से किं तं साहाओ?, साहाओ एवमाहिजंति, तंजहाहारियमालागारी संकासीआ गयेधुया वजनागरी, से तं साहाओ, से किं तं कुलाई ?, कुलाई एवमाहिज्जति, तंजहा-पढमित्थ वथलिजं बीयं पुण पीइधम्मि होइ । तइ पुण हालिजं, चउत्थयं पूसमित्तिजं ॥१॥ पंचमगं मालिज्ज छ8 पुण अजवेडयं होइ । सत्तमयं कण्हसहं सत्त कुला चारणगणस्स ॥२॥ थेरेहिंतो णं भद्दजसेहितो भारदायगुत्तेहिंतो इत्थ णं उडुवाडियगणे नामं गणे निग्गए, तस्स णं इमाओ चत्तारि साहाओ तिन्नि कुलाई एवमाहिजंति, से किं तं साहाओ?, साहाओ एवमाहिजंति, तंजहा-चंपिज्जिया भद्दिजिया काकंदिया मेहलिजिया, से तं साहाओ, से किं तं कुलाई १, २ एवमाहिजंति, तंजहा-भद्दजसियं तह भद्दगुत्तियं तइयं च होइ जसभई । एयाई उडुवाडियगणस्स. तिन्नेव य कुलाई॥१॥थेरेहिंतो णं कामिहीहिंतो कोडालसगुत्तेहिंतो इत्थणं वेसवाडियगणे नामंगणे निग्गए,तस्स णं इमाओ चत्तारि साहाओ, चत्सारि कुलाई एवमाहिजंति, से किं तं साहाओ?, सा तंजहा-सावत्थिया रजपालिआ अंतरिजिया खेमलिज्जिया, से तं साहाओ, से किं तं कुलाइं?, कुलाई एवमाहिजंति, तंजहा-गणियं मेहियकामिड्डिअं च, तह होइ
Jain Education d
For Private & Personel Use Only
S
w w.jainelibrary.org