________________
कल्प.सुबो- इंदपुरगं च । एयाई वेसवाडियगणस्स चत्तारि उ कुलाई ॥१॥ थेरोहिंतो णं इसिगुत्तेहिंतो वासिहसगुत्ते
|श्रीप्रियग्रव्या०७||हिंतो इत्थ णं माणवगणे नामं गणे निग्गए, तस्स णं इमाओ चत्तारि साहाओ.तिन्नि कुलाई एवमाहिजंति, न्थसूरि
से किं तं साहाओ?, साहाओ एवमाहिज्जंति, तंजहा-कासविजिया गोयमिजिया,वासिट्ठिया सोरहिया, ॥१६७॥
वृत्तम् से तं साहाओ, से किं तं कुलाई ?, कुलाई एवमाहिजंति, तंजहा-इसिगुत्तियत्थ पढम,बीयं इसिदत्तिअं मुणेयत्वं । तइयं च अभिजयंतं. तिन्नि कुला माणवगणस्स ॥१॥ थेरोहिंतो सुट्टियमुप्पडिबुद्धेहितो कोडियकाकंदएहिंतो वग्यावच्चसगुत्तेहिंतो इत्थ णं कोडियगणे नामं गणे निग्गए, तस्स णं इमाओ |चत्तारि साहाओ, चत्तारि कुलाइंच एवमाहिजंति, से किं तं साहाओ ?, साहाओ एवमाहिजंति, तंजहा|| उच्चानागरि विजाहरी य, वइरी य मज्झिमिल्ला य । कोडियगणस्स एया. हवंति चत्तारि साहाओ॥१॥ सेत्तं
साहाओ, से किं तं कुलाई ?, कुलाई एवमाहिजंति, तंजहा-पढमित्थ बंभलिजं. बिइयं नामेण वत्थलिज्जंतु। तइयं पुण वाणिजं, चउत्थयं पण्हवाहणयं ॥१॥थेराणं सुट्टियमुप्पडिबुद्धाणं कोडियकाकंदयाणं वग्यावच्चस-8 गुत्ताणं इमे पंच थेरा अंतेवासी अहावच्चा अभिन्नाया हुत्था, तंजहा-थेरे अजइंददिन्ने पियगंथे । ___'पिअगंथे'त्ति एकदा त्रिशतजिनभवनचतुःशतलौकिकप्रासादष्टिादशशतविप्रगृहषट्त्रिंशच्छतवणिग्गेह- ६ नवशतारामसप्तशतवापीद्विशतकूपसप्तशतसत्रागारविराजमाने अजमेरुनिकटवर्तिनि सुभटपालराजसम्बन्धिनि हर्षपुरे श्रीप्रियग्रन्थसूरयोऽभ्येयुः, तत्र चान्यदा द्विजैर्यागेछागो हन्तुमारेभे, तैः श्राद्धकरार्पितवासक्षेपे
Jan Education
For Private Personal use only
www.jainelibrary.org