SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ कल्प.सुबो- इंदपुरगं च । एयाई वेसवाडियगणस्स चत्तारि उ कुलाई ॥१॥ थेरोहिंतो णं इसिगुत्तेहिंतो वासिहसगुत्ते |श्रीप्रियग्रव्या०७||हिंतो इत्थ णं माणवगणे नामं गणे निग्गए, तस्स णं इमाओ चत्तारि साहाओ.तिन्नि कुलाई एवमाहिजंति, न्थसूरि से किं तं साहाओ?, साहाओ एवमाहिज्जंति, तंजहा-कासविजिया गोयमिजिया,वासिट्ठिया सोरहिया, ॥१६७॥ वृत्तम् से तं साहाओ, से किं तं कुलाई ?, कुलाई एवमाहिजंति, तंजहा-इसिगुत्तियत्थ पढम,बीयं इसिदत्तिअं मुणेयत्वं । तइयं च अभिजयंतं. तिन्नि कुला माणवगणस्स ॥१॥ थेरोहिंतो सुट्टियमुप्पडिबुद्धेहितो कोडियकाकंदएहिंतो वग्यावच्चसगुत्तेहिंतो इत्थ णं कोडियगणे नामं गणे निग्गए, तस्स णं इमाओ |चत्तारि साहाओ, चत्तारि कुलाइंच एवमाहिजंति, से किं तं साहाओ ?, साहाओ एवमाहिजंति, तंजहा|| उच्चानागरि विजाहरी य, वइरी य मज्झिमिल्ला य । कोडियगणस्स एया. हवंति चत्तारि साहाओ॥१॥ सेत्तं साहाओ, से किं तं कुलाई ?, कुलाई एवमाहिजंति, तंजहा-पढमित्थ बंभलिजं. बिइयं नामेण वत्थलिज्जंतु। तइयं पुण वाणिजं, चउत्थयं पण्हवाहणयं ॥१॥थेराणं सुट्टियमुप्पडिबुद्धाणं कोडियकाकंदयाणं वग्यावच्चस-8 गुत्ताणं इमे पंच थेरा अंतेवासी अहावच्चा अभिन्नाया हुत्था, तंजहा-थेरे अजइंददिन्ने पियगंथे । ___'पिअगंथे'त्ति एकदा त्रिशतजिनभवनचतुःशतलौकिकप्रासादष्टिादशशतविप्रगृहषट्त्रिंशच्छतवणिग्गेह- ६ नवशतारामसप्तशतवापीद्विशतकूपसप्तशतसत्रागारविराजमाने अजमेरुनिकटवर्तिनि सुभटपालराजसम्बन्धिनि हर्षपुरे श्रीप्रियग्रन्थसूरयोऽभ्येयुः, तत्र चान्यदा द्विजैर्यागेछागो हन्तुमारेभे, तैः श्राद्धकरार्पितवासक्षेपे Jan Education For Private Personal use only www.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy