________________
श्रीप्रियनन्यमूरिवृत्तम्
अम्बिकाधिष्ठितः स छागो नभसि भूत्वा वभाण-हनिष्यथ नु मां हुत्यै, बनीताऽऽयात मा हत।युष्मद्वन्निर्दयः स्यां चेत्, तदा हन्मि क्षणेन वः ॥१॥ यत्कृतं रक्षसां द्रने, कुपितेन हनूमता । तत्करोम्येव वः खस्था, कृपा चेन्नान्तरा भवेत् ॥ २॥ यावन्ति रोमकूपानि, पशुगात्रेषु भारत ! । तावद्वर्षसहस्राणि, पच्यन्ते पशुधातकाः ॥३॥ यो दद्यात् काञ्चनं मेलं, कृत्स्नां चैव वसुन्धराम् । एकस्य जीवितं दद्यान्न च तुल्यं युधिष्ठिर ! ॥४॥ महतामपि दानानां, कालेन क्षीयते फलम् । भीताभयप्रदानस्य, क्षय एव न विद्यते ॥५॥ इत्यादि, कस्त्वं प्रकाशयात्मानं, तेनोक्तं पावकोऽस्म्यहम् । ममैनं वाहनं कस्माजिघांसथ पशुं वृथा ?॥६॥ इहास्ति श्रीप्रियग्रन्थः, सूरीन्द्रः समुपागतः । तं पृच्छत शुचिं धर्म, समाचरत शुद्धितः॥७॥ यथा चक्री नरेन्द्राणां, धानुकाणां धनञ्जयः। तथा धुरि स्थितः साधुः, स एकः सत्यवादिनाम् ॥ ८॥ ततस्ते तथा कृतवन्त इति ॥ थेरे विजाहरगोवाले कासवगुत्ते णं थेरे इसिदत्ते थेरे अरिहदत्ते । थेरेहिंतो णं पियगंथेहिंतो एत्थ णं मज्झिमा साहा निग्गया, थेरेहिंतो णं विजाहरगोवालहितो कासवगुत्तेहिंतो एत्थ णं विजाहरी साहा निग्गया,थेरस्स णं अन्जइंददिन्नस्स कासवगुत्तस्स अजदिन्ने थेरे अंतेवासी गोयमसगुत्ते, थेरस्स णं अजदिन्नस्स गोयमसगुत्तस्स इमे दो थेरा अंतेवासी अहावच्चा अभिन्नाया हुत्था, तंजहा-धेरे अजसंतिसेणिए माढरसगुत्ते, थेरे अन्जसीहगिरी जाइस्सरे कोसियगुत्ते, थेरेहिंतो णं अजसंतिसेणिएहिंतो माढरसगुत्तेहिंतो एत्थ णं उच्चनागरी साहा निग्गया, थेरस्स णं अजसंतिसेणियस्स माढरसगुत्तस्स इमे चत्तारि थेरा अंतेवासी अहावच्चा अभिन्नाया हुत्था,
Jain Education
For Private & Personel Use Only
arilww.jainelibrary.org