SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ कल्पासबो- व्या०७ ॥१६८॥ तंजहा-(ग्रं. १०००) थेरे अजसेणिए थेरे अन्जतावसे घेरे अजकुवेरे थेरे अजइसिपालिए । थेरेहिंतो णं अज- श्रीवज्रवासेणिएहिंतो एत्थ णं अजसेणिया साहा निग्गया, थेरोहिंतो णं अन्जतावसेहिंतो एत्थ णं अज्ञतावसी साहारी मिवृत्तम् निग्गया, थेरोहितो णं अजकुबेरेहिंतो एत्थ णं अजकुबेरी साहा निग्गया, धेरोहितो णं अज्जइसिपालिएहिंतो एत्थ णं अजइसिपालिया साहा निग्गया, थेरस्स णं अन्जसीहगिरिस्स जाइस्सरस्स कोसियगुत्तस्स। इमे चत्तारि थेरा अंतेवासी अहावचा अभिन्नाया हुत्था, तंजहा-थेरे धणगिरी थेरे अजवइरे 'थेरे अन्जा इरे'त्ति तुम्बवनग्रामे सुनन्दाभिधानां भार्या साधानां मुक्त्वा धनगिरिणा दीक्षा गृहीता, सुनन्दासुतस्तु खजन्मसमये एव पितुर्दीक्षां श्रुत्वा जातजातिस्मृतिर्मातुरुद्वेगाय सततं रुदनेवास्ते, ततो मात्रा षण्मासवया एवं धनगिरेरर्पितः, तेन च गुरोः करे दत्तो महाभारत्वाद दत्तवज्रनामा पालनस्थ एवैकादशाङ्गानि अध्यष्ट, ततस्त्रिवार्षिकः सन् मात्रा राजसमक्षं विवादेऽनेकसुखभक्षिकादिभिर्लोभ्यमानोऽपि धनगिरिणाऽर्पितं रजोह-1 रणमग्रहीत्, ततो माताऽपि प्रवत्राज, ततोऽष्टवर्षान्ते एकदा तस्य पूर्वभववयस्यैर्जम्भिकैरुजयिनीमार्गे वृष्टिनिवृत्तौ कूष्माण्डभिक्षायां दीयमानायां अनिमिषत्वाद्देवपिण्डोऽयमकल्प्य इत्यग्रहणे तुष्टैवैक्रियलब्धिर्दत्ता, तथैव द्वितीयवेलायां घृतपूराग्रहणे नभोगमनविद्या दत्ता, यश्च पाटलीपुरे धनश्रेष्ठिना दीयमानां बहुधन-18 ॥१६८॥ कोटिसनाथां साध्वीभ्यो गुणानाकर्ण्य वज्रमेव वृणोमीतिकृताभिग्रहां रुक्मिणीनामकन्यां प्रतिबोध्य दीक्षया २८ मास, अत्र कविः-मोहाधिश्शुलुकीचक्रे, येन बालेन लीलया। स्त्रीनदीलेहपूरस्तं, वज्रर्षि लावयेत्कथम्? ॥१॥ Jain Education imamamonal For Private & Personal Use Only www.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy