________________
क. सु. २९
यश्चैकदा दुर्भिक्षे सङ्घ पटे संस्थाप्य समुभिक्षां पुरिकापुरीं नीतवान्, तत्र बौद्धेन राज्ञा जिनचैत्येषु पुष्पनिषेधः कृतः, अत्रापि किरणावलीदीपिकयोबौद्धराज्ञेति प्रयोगो लिखितः चिन्त्यः, तदनु पर्युषणायां श्राद्धैर्विज्ञतो व्योमविद्यया माहेश्वरीपुर्यां पितृमित्रमारामिकं पुष्पप्रगुणीकरणार्थमादिश्य स्वयं हिमवद्रौ श्रीदेवीगृहे गतः, ततश्च श्रिया दत्तं महापद्मं हुताशनवनाद्विंशतिलक्षपुष्पाणि च लात्वा जृम्भकामर विकुवितविमानस्थः समहोत्सवमागत्य जिनशासनं प्रभावयन् राजानमपि श्रावकं चक्रे, अन्यदा स श्रीस्वामी कफोद्रेके भोजनादनु भक्षणाय कर्णे स्थापिताया: शुण्ठ्याः प्रतिक्रमणवेलायां पाते प्रमादेन मृत्युं आसन्नं विचिन्त्य द्वादशवर्षीयदुर्भिक्षप्रवेशे स्वशिष्यं श्रीवज्रसेनाभिर्ध-लक्षमूल्यौदनाद् भिक्षां, यत्राह्नि त्वमेवाप्नुयाः । सुभिक्षमवबुद्ध येथास्तदुत्तरे दिनोषसि ॥ १ ॥ इत्युक्त्वा अन्यत्र व्यहारयत्, स्वयं च स्वसमीपस्थसाधुभिस्सह रथावर्त्तगिरौ गृहीतांनशनो दिवं प्राप, तत्र च संहनन चतुष्कं दशमं पूर्वं च व्युच्छिन्नं, यन्तु किरणावली कारेण तुयं संहननं व्युच्छिन्नमिति लिखितं, तच्चिन्त्यं, तन्दुलवैचारिकवृत्तिदीपालिकाकल्पादौ चतुष्कव्युच्छेद स्यैवोक्तत्वात् । तदनु च श्रीवज्रसेनः सोपारके जिनदत्तश्राद्धगृहे तत्पत्या ईश्वरीनानया लक्षमूल्यमन्नं पक्त्वा प्रक्षिप्यमाणं विषं गुरुवचः प्रोच्य न्यवारयत्, प्रभाते पोतैः प्रचुरधान्यागमनात् सञ्जाते १ दुष्कर्मावनिभिद्व, श्रीवत्रे स्वर्गमीयुषि । व्युच्छिन्नं दशमं पूर्व, तुर्थ संहननं तथा ॥ १ ॥ इति परिशिष्टपर्वणि श्रीहेमचन्द्राचार्याः, | 'तंमि य निव्वुए अद्धनाराय संघयणं वुच्छिन्नं' इत्यावश्यकचूर्णिवृत्त्योः, तन्दुलवैचारिकादौ तु तत्तदवधिकालतया वचनं ।
Jain Education International
For Private & Personal Use Only
श्रीवज्रस्खा
मिवृत्तं
१०
१२
www.jainelibrary.org