________________
कल्प.सुबोव्या०७
॥१६३॥
अजमहागिरिं वंदे ॥२॥'''वंदे अजसुहत्थिं मुणिपवरं जेण संपई राया। रिद्धिं सव्वपसिद्धं, चारित्ताश्रीसंप्रतिपाविओ परमं ॥१॥' यैरीयसुहस्तिभिर्दुर्भिक्षे साधुभ्यो भिक्षां याचमानो द्रमको दीक्षितः, स मृत्वा श्रेणि- वृत्तान्तः कसुतकोणिकसुतोदायिपदोदितनवनन्दपट्टोद्भूतचन्द्रगुप्तसुतबिन्दुसारसुतूअशोकश्रीसुतकुणालपुत्रः सम्प्रति- सू.६ नामाभूत्,स च जातमात्र एव पितामहदत्तराज्यो रथयात्राप्रवृत्तश्रीआर्यसुहस्तिदर्शनाजातजातिस्मृतिः सपा-IS| १५ दलक्ष (१२५०००)जिनालयसपादकोटि (१२५०००००) नवीनबिम्बपत्रिंशत्सहस्र (३६०००) जीर्णोद्धारपचनवतिसहस्र (९५०००) पित्तलमयप्रतिमाअनेकशतसहस्रसत्रशालादिभिर्विभूषितां त्रिखण्डामपि महीमकरोत्, यत्तु किरणावलीकृता सपादकोटिनवीनजिनभवनेत्युक्तं तचिन्त्य, अन्तर्वाच्यादौ सपादलक्षेति दर्शमात्, अनार्यदेशानपि कर मुक्त्वा पूर्व साधुवेषभृद्वण्ठप्रेषणादिना साधुविहारयोग्यान् खसेवकनृपान् जैनधर्मरतांश्च चकार, तथा-चत्रपान्निध्यादिमासुकद्रव्यविक्रयम् । ये कुर्वन्य॑थ तानुर्वीपतिः सम्प्रतिरूचिवान् ॥१॥
MIS२० साधुभ्यः सञ्चरङ्गयोऽग्रे, दौकनीयं खवस्तु भो।।ते यदाददते पूज्यास्तेभ्यो दातव्यमेव तत् ॥२॥ अस्मत्कोशाधिकारी च, छन्नं दास्यति याचितम् । मूल्यमभ्युल्लसल्लाभ, समस्तं तस्य वस्तुनः॥३॥ अथ ते पृथिवीभक्षु राज्ञया तद् व्यधुर्मुदा । अशुद्धमपि तच्छुद्धबुद्ध्या त्वादायि साधुभिः॥४॥
॥१६३॥ (थेरस्स णं अजसुहत्थिस्स वासिहसगुत्तस्स ) स्थविरस्य आर्यसुहस्तिनः वाशिष्ठगोत्रस्य (अंतेवासी दुवे २४
• १ वन्दे आर्यसुहस्तिनं मुनिप्रवरं येन संप्रतिः राजा । ऋद्धिं सर्वप्रसिद्धां चारित्रात् प्रापितः परमाम् ॥ ३ ॥
SoSo20
Jain Education
For Private & Personel Use Only
Www.jainelibrary.org