Book Title: Subodhikakhya vruttiyutama
Author(s): Vinayvijay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 342
________________ JASGee कल्प.सुबोव्या०७ ॥१६॥ शिष्यःतुङ्गिकायनगोत्रोऽभूत् (५)।अतः परं प्रथमं सविसवाचनया स्थविरावलीमाह-(संखित्तवायणाए अजजस- श्रीभद्रबाभद्दाओ अग्गओ एवं थेरावली भणिया) सविसवाचनया आर्ययशोभद्रात् अग्रतः एवं स्थविरावली कथिता हुस्वरूपम् (तंजहा) तद्यथा-(थेरस्स णं अजजसभहस्स तुंगियायणसगुत्तस्स) स्थविरस्य आर्ययशोभद्रस्य तुङ्गिकायनगोत्रस्य ( अंतेवासी दुवे थेरा-थेरे संभूइविजए माढरसगुत्ते ) शिष्यो द्वौ स्थविरौ, स्थविरः सम्भूतिविजयः माढरगोत्रः १(थेरे अजभद्दबाहू पाईणसगुत्ते) स्थविरः आर्यभद्रबाहुश्च प्राचीनगोत्रः २, श्रीयशोभद्रपडे श्रीसम्भूतिविजयश्रीभद्रबाहुनामको दौ पट्टधरौ जातो, तत्र भद्रबाहुसम्बन्धश्चैवं-प्रतिष्ठानपुरे वराहमिहिरभद्रबाहू द्विजो प्रव्रजितो, भद्रबाहोराचार्यपददाने रुष्टः सन् वराहो द्विजवेषमहित्य वाराही संहितां कृत्वा निमित्तैर्जीवति, वक्ति च लोके-कापरण्ये शिलायां अहं सिंहलग्नममण्डयं, शयनावसरे तभञ्जनं स्मृत्वा लग्नभत्तया तत्र गतः, सिंहं दृष्ट्वापि तस्याधो हस्तक्षेपेण लग्नभङ्गे कृते सन्तुष्टः सिंहलग्नाधिपः सूर्यः प्रत्यक्षीभूय खमण्डले नीत्वा सर्व ग्रहचारं ममादर्शयदिति, अन्यदा वराहेण राज्ञः पुरो लिखितकुण्डालकमध्ये द्विपश्चा|शत्पलमानमत्स्यपाते कथिते, श्रीभद्रबाहभिस्तस्य मत्स्यस्य मार्गेऽर्धपलशोषात् सार्धेकपश्चाशत्पलमानता कुण्डालकप्रान्ते पातश्च उक्तो.मिलितश्च । तथाऽन्यदा तेन नृपनन्दनस्य शतवर्षायुर्वर्त्तने एते न व्यवहारज्ञा नृपपुत्रस्य विलोकनार्थमपि नागता इति जैननिन्दायां च क्रियमाणायां गुरुभिः सप्तभिर्दिनैर्बिडालिकातो मृतिरुचे , अत्र किरणावलीकारेण सप्तदिनैरिति समस्तः प्रयोगो लिखितः, स तु वैयाकरणश्चिन्त्यः, सङ्ख्यया S૨૮ Jain Education l a For Private & Personel Use Only S wjainelibrary.org

Loading...

Page Navigation
1 ... 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412