SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ एवमाहिजंति) तस्य प्रभोः पञ्च नामधेयानि एवं आख्यायन्ते (तंजहा) तद्यथा (उसमे हवा १ पढमराया इ वा २)प्रथमेनृपत्वं ऋषभ इति वा १ प्रथमराजा इति वा २(पढमभिक्खायरे इ वा ३) प्रथमभिक्षाचर इति वा ३ (पढमजिणे इ नगरीनिव वा ४)प्रथमजिन इति वा ४ (पढमतित्थंकरे इ वा ५) प्रथमतीर्थङ्कर इति वा ५, तत्र इकारः सर्वत्र वाक्या-18 शनम् लङ्कारे, प्रथमराजा, स चैवं-कालानुभावात् क्रमेण प्रचुरकषायोदयात् परस्परं विवदमानानां युगलिकानां दण्डनीतिस्तावत् विमलवाहनचक्षुष्मत्कुलकरकालेऽल्पापराधित्वेन हकाररूपैवाभूत्, यशखिनोऽभिचन्द्रस्य च काले अल्पेऽपराधे हक्काररूपा महति च अपराधे मकाररूपा, प्रसेनजिन्मरुदेवनाभिकुलकरकाले च जघन्यमध्यमोत्कृष्टॉपराधेषु क्रमेण हक्कारमकारधिक्काररूपा दण्डनीतयोऽभूवन, एवमपि नीत्यतिक्रमेण ज्ञानादिगुणाधिक भगवन्तं विज्ञाय युगलिभिर्भगवनिवेदने कृते खाम्याह-नीतिमतिक्रमतां दण्डं सर्व राजा करोति, स चाभि|षिक्तोऽमात्यादिपरिवृतो भवति' एवं उक्ते तैरूचे-अस्माकं अपि ईदृशो राजा भवतु, खाम्याह-याचध्वं नाभिकु लकरं राजानं, तैर्याचितोनाभिः-'भो भवतां ऋषभ एव राजा' इत्युक्तवान्, ततस्ते राज्याभिषेकनिमित्तमुंदकानयनाय सरः प्रति गतवन्तः, तदा च प्रकम्पितासनः शक्रो जीतमिति समागत्य मुकुटकुण्डलाभरणादिपरिष्क्रियापुरस्सरं भगवन्तं राज्यऽभिषिञ्चति स्म, युगलिकनरास्तु नलिनपत्रस्थितजलहस्ता अलङ्कतं भगवन्तं निरीक्ष्य विस्मिताःक्षणं विचार्य भगवतः पादयोजलं प्रक्षिप्तवन्तः, तच्च दृष्ट्वा तुष्टः शक्रोऽचिन्तयत्-अहो विनीता एते | पुरुषा इति वैश्रमणं आज्ञापितवान् यदिह द्वादशयोजनविस्तीर्णा नवयोजनविष्कम्भां विनीतां नाम्नी नगरी Jain Education For Private & Personel Use Only (OTaw.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy